________________
चंद्रिकासमेतः
७३ नापीति । साधारणादीसादिनासादृश्यगर्भविशेषणसंग्रहः । वृत्तांतयोरितिनिर्धारणे षष्ठी । वृत्तांतयोर्मध्येइत्यर्थः । विद्युभयनवदिति । प्रस्तुताप्रस्तुतयोविद्युभयनयोर्म ध्येययानयनस्योत्तरपदार्थप्रधानसमासात्प्राधान्यंतथानास्तीत्यर्थः । सेतुमंथदिति पाठः। सेतुबंधकृदितिवपपाठ कथंचिदर्थतोऽनुवादत्वेनव्याख्येयः । उपसंहरति तस्मादिति । मात्रपदेनाऽप्रस्तुतारोपव्यवच्छेदः। विद्युन्नयनवत्समासकृतश्रौतमाधान्या भावेपिविशेषणसामर्थ्यावगतस्याप्रस्तुतत्तांतस्यार्थतःमाधान्यमस्तीतिशंकते। यद्यपी ति । नन्वप्रस्तुतकृत्तांताभिन्नत्वेनावगतस्यप्रस्तुतकृत्तांतस्यप्रस्तुतविशेष्येणान्वयात्कथ मप्रस्तुतवृत्तांतस्यप्राधान्यमितिशंकानिरासायाह विशेष्येणैवेति। ननु तद्विशेषणीभूत प्रस्तुतवृत्तांतेनेत्येवकारार्थः। समाधत्तेतथापीति । अयमाशयः। नात्रश्लिष्टादिवि शेषणैःसमर्पितःपरनायिकामुखचुंबनादिरूपोऽप्रस्तुतवृत्तांतःप्रागेवकयापिठ्युत्पत्त्याम स्तुतगतत्वेनभासते । यद्वलादप्रस्तुतजाराधारोपावगतिःस्यात् । अपितुताटस्थ्येना बगतेतस्मिन्प्रस्तुतासंबद्धस्यकविसंरंभगोचरत्वायोगात्मस्तुतसमारोपितखेनपर्यवसान मिति । नन्वेवंतर्हिप्रस्तुतवृत्तांतस्याप्यप्रस्तुतवृत्तांताश्रयधर्मिण्यन्वयोस्तु । असंबदा भिधानप्रसंगपरिहारस्यतुल्यवादिसाशंक्याह । तथाहीसादि । एवंचयोग्यतारूपवि निगमकविरहेच मास्तुतार्हकस्याप्यन्वयस्तत्राह । अवश्यमिति । अन्यथाऽसंबद्धा भिधानप्रसंगापत्तेरितिभावः । किंतर्हि विनिगमकंतत्राह । श्रुतएवेति । तथाचश्रुतम स्तुतार्थोपस्कारकतयाचमत्कारहेतुखमेवविनिगमकमितिभावः । अप्रस्तुतस्याप्रस्तुत वृत्तांतस्य । नन्वेवमिति । एवमप्रस्तुतसमारोपानंगीकारे विशेषणानामियादिविद्या नायोक्तंलक्षणं। प्रस्तुतवर्तिनांविशेषणानांसाम्येनेनेत्यन्वयः। प्रस्तुतेसमारोपार्थम् ।
स्वरूपतोऽप्रस्तुतवृत्तांतस्यारोपोनचारुताहेतुः । किंत्वप्रस्तुत कामुकादिसंबंधित्वेनावगम्यमानस्यतस्यारोपः।तथाभूतस्यै वरसानुगुणत्वात्।नचतावदवगमनेविशेषणपदानांसामर्थ्य मस्ति । अतःश्लेषादिमहिनाविशेषणपदैःस्वरूपतःसमर्पितेन वदनचुंबनादिनातत्संबंधिनिकामुकादावभिव्यक्तेपुनस्तदी यत्वानुसंधानंतत्रभवति।यथास्वरूपतोदृष्टेनराजावादिनात त्संबंधिनिराजादौस्मारितेपुनरवादौतदीयत्वानुसंधानमिति विशेषणसाम्येनवाच्योपस्कारकस्याप्रस्तुतव्यंजनस्यास्त्यपे क्षाअतएवश्लिष्टविशेषणायामिवसाधारणविशेषणायामप्य प्रस्तुतव्यवहारसमारोपइत्येवप्राचीनानांप्रवादः। कंदुकेव्या