________________
७४
कुवलयानंदः वल्गत्कुचभारत्वादिविशिष्टवनितालेव्यत्वस्यकामुकसंबंधि त्वेनैवसमारोपणीयत्वात् । स्वरूपतःकंदुकेपितस्यसत्वेनास मारोपणीयत्वात्ाकिंचसारूप्यनिबंधनत्वेनोदाहृतायांसमा सोक्तावप्रस्तुतवृत्तांतस्याशब्दार्थस्याप्रस्तुतवृत्तान्तरूपेणैवग म्यतयातेनरूपेणतत्रसमारोपसिद्धेः । अन्यत्रापितथैवयुक्त मितियुक्तमेवप्राचीनानांलक्षणमितिविभावनीयं ॥६॥ अप्रस्तुतमिव्यंजनानपेक्षायामपि समारोप्यमाणवृत्तान्तविशेषणत्वार्थे तदपेक्षणाम लक्षणासंगतिरिसाह । स्वरूपतइत्यादि । सरूपतोऽप्रस्तुतसंबंधित्वेनाज्ञायमानस्य नन्वपेक्षासोऽपिविशेषणसाम्यस्यतयंजनासामर्थ्याल्लक्षणासंगतितादवस्थ्यमित्याशं क्यसाक्षादसामर्थ्य पिवृत्तांताभिव्यक्तिद्वारातत्संभवान्मदोषइत्याह ।नचेसादि । तदी यखानुसंधानंकामुकसंबंधिखानुसंधानं । तत्रमुखचुंबनादौ । अनुसंधानंतद्वतिपाठः। अनुसंधानवदितिपाठेयथेयस्यासंगतःअतएवाप्रस्तुतव्यंजनस्यापेक्षणादेव । नन्वत्र स्तुतधर्मिव्यंजनानपेक्षणेईदृशःप्रवाद कुतोनयुक्तस्तत्राह । कंदुकइति। विशिष्टत्यस्यसे व्यत्वेनान्वयः। संबंधिखेनैवेत्येवकारोक्तमेवार्थसोपपतिकमाह स्वरूतपइति । अप्रस्तुत कामुकसंबंधित्वानालिंगितरूपेणेयर्थः। तथाचारोपासंभवात्तादृशपवादानुपपत्तिरिति भावः।श्लिष्टविशेषणायामयमैंद्रीत्यादौमुखचुंबनादेःखरूपतोप्यारोपस्यैवसत्त्वात्साया रणविशेषणायामुपष्टंभकत्वेनप्रवादोपन्यासः । ननुतत्रापितादृशवनितासेव्यखस्यताह शवनिताकृतविपरीतरतपात्रत्वरूपस्याप्रस्तुतवृत्तांतरूपस्यखरूपतोप्यारोपस्यैवसंभवा नताशपवादानुपपत्तिरतआइकिंचेतिायुक्तमिति।तत्सामान्यादितरेषुतथासमितिन्या यादितिभावः।लक्षणमितिजातावेकचनातदेवमुक्तरीया अयमैंद्रीमुखंपश्यरक्तश्चुंबतिचं द्रमाः' इत्यत्रशक्तिव्यंजनाभ्यांप्राचीप्रारंभसंबंधाश्रयश्चंद्रोजारसंबंधिसानुरागपरनायि कामुखचुंबनाश्रयइतिबोधः। अप्रस्तुतवृत्तांताभिन्नत्वेनाध्यवसितस्यप्रस्तुतवृत्तांतस्पता दात्म्येनाप्रस्तुतारोपविषयेप्रस्तुतधार्मण्यन्वयइतिमतेतुसानुरागपरनायिकामुख चुंबना भिन्नमाचीमारंभसंयोगाश्रयोजाराभिन्नश्चंद्रइतिबोधः। एवमुदाहरणांतरेप्यनेनैवप्रका रेणबोधप्रकाराऊहनीयाः ॥ ६० ॥ इत्यलंकारचंद्रिकायांसमासोक्तिप्रकरणम्
अलंकारः परिकरः साभिप्रायविशेषणे ॥ सु
धांशुकलितोत्तंसस्तापंहरतुवःशिवः ॥६१ ॥ अत्रसुधांशुकलितोत्सइतिविशेषणंतापहरणसामर्थ्याभिप्रा यगर्भम्। यथावा॥ तवप्रसादात्कुसुमायुधोपिसहायमेकंमधु .