________________
चंद्रिकासमेतः
मेवलब्ध्वा॥ कुर्याहरस्यापिपिनाकपाणेधैर्यच्युतिं के ममधन्वि नोन्ये ॥ अत्रपिनाकपाणेरितिहरविशेषणंकुसुमायुधइत्यर्थल
७५
भ्याहमर्थविशेषणंचसारासारायुधत्वाभिप्रायगर्भं । यथावा ॥ सर्वाशुचिनिधानस्य कृतघ्नस्यविनाशिनः ॥ शरीरकस्यापिक तेमूढाः पापानि कुर्वते ॥ अत्रशरीरविशेषणानितस्यहेयत्वे नासंरक्षणीयत्वाभिप्रायगर्भाणि । व्यास्थंनैकतया स्थितं श्रुतिग णंजन्मीनवल्मीक तो नाभौनाभवमच्युतस्यसुमहद्भाष्यंचना भाषिषं॥चित्रार्थानबृहत्कथामचकथं सुत्राणिनासंगुरुर्देवत्व गुणवृंद वर्णन महंकतै कथं शक्नुयां ॥ अत्र श्रुतिगणंनव्यास्थाभि त्यादीनिविशेषणानिस्वस्मिन्व्यासाद्यसाधारणकार्यकर्तृत्वनि षेधमुखेननार्हव्यास इत्याद्यभिप्रायगर्भाणि । -
गुणीभूत व्यंग्यप्रभेदभूतसमासोत्त्यलंकारप्रसंगात्तत्प्रभेदं परिकरालंकारलक्षयति । अलंकारइति । अलंकार खोत्कीर्तनंच दोषाभावेनैव गतार्थ खमितिशंकानिरासार्थं । तत्प्रपंचनंचाग्रेकरिष्यते । साभिप्राये प्रकृतार्थोपपादकार्थविषयकाभिप्राय पूर्वकंत थाभूतार्थव्यंजकइतियावत् । इत्थंच प्रकृतार्थोपपादकार्थ व्यंजक विशेषणत्वं लक्षणंबो ध्यं । ध्वनावतिव्याप्तिवारणायप्रकृतार्थोपपादकेति । हेललंकारवारणाय बोधकवंवि हाय व्यंजकत्वनिवेशः । वक्ष्यमाणपरिकरांकुरालंकारवारणाय विशेषणेति । तत्रतुवि शेष्यंतथेतिनातिप्रसंगः सुधांश्विति । सुधांशुनाकलितः कृत उत्तंसः शेखरोयेन सइतिह रविशेषणं । उत्तंसःकर्णपूरे स्याच्छे खरेचावतंस व दि तिविश्वः सामर्थ्याभिप्रायं साम
यंव्यंजकं । तवेति । इंद्रप्रतिकामस्योक्तिः । तवप्रसादात्कुसुमायुधोप्यहं मधुंवसंत मेवैकंमुख्यंसहायं लब्ध्वा पिनाको धनुर्विशेषः पाणौयस्यतादृशस्यापिहरस्यधैर्यच्युतिधैर्य स्खलनं कुर्या । अन्येधन्विनोधनुर्धराममपुरः के अगणनीयाइयर्थः । कुसुमायुधइतिवि :शेषणंचेयन्वयः । अर्थलभ्येति । कुर्यामित्युत्तमपुरुषाक्षिप्तेयर्थः । अभिप्रायगर्भम भिप्राय पूर्वकं । अतएवावयवार्थमात्र विश्रांतखाद्धरपदेननपौनरुत्तयमपि । सर्वेति । सर्वे षामशुचीनांरक्त पूयरे तो विण्मूत्रादीनां निधानस्यस्थानभूतस्य कृतघ्नस्योत्तमान्नपानादि कृतोपकारनाशकस्य । शरीरकस्येतिनिंदायांकप्रत्ययः । कृतेतदर्थं तत्संरक्षणार्थ मितियावत् । विशेषणानिपूर्वार्धोक्तानि । तस्यशरीरस्य । व्यास्थमिति । राजानंप्र तिकवेरुक्तिः हेदेवराजन ब्रगुणानांहृदस्यसमूहस्यवर्णनंकर्तुमहं कथं शक्नुयां शक्तो भवेयमि सन्वयः । कुतस्तत्राह । यतोहमेकरूपतया स्थितं वेदसमूहं नव्यास्थमनेकशाखा रूपेणन