SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ७६ कुवलयानंदः विस्तारिवान् । तथाचतत्कर्ताव्यासोनभवामीतिव्यज्यते । एवमग्रेपि । वल्मी कतोवल्मीकाजन्माऽस्यास्तीतिजन्मी नभवामीतिशेषः तथाचनावाल्मीकिरिति।अ च्युतस्यनाभौनाऽभवंनोत्पन्नाइसनेननाचतुर्मुखइति । सुमहद्भाष्यंमहाभाष्यंचना भाषिषंनभाषितवानियनेननाहंसहस्रजिव्ह शेषइति । चित्रोविचित्रोर्थोयस्यास्तां हत्कथांनअचकथंकथितवानियनेननाहतद्वक्ताशिवोगुणाढ्योवेति । मुत्राम्णिइंद्रेगुरुरु पदेशकोनासमिसनेननाईवाक्पतिरितिचव्यज्यते । तत्राद्ययोरुदाहरणयोरेकैकंविशेषणंसमनंतरयोःप्रत्येकंबहूनि विशेषणानि । तत्रापिप्रथमोदाहरणेसर्वाणिविशेषणान्ये काभिप्रायगर्भाणिपदार्थरूपाणिच । द्वितीयोदाहरणेभिन्ना भिप्रायगर्भाणिवाक्यार्थरूपाणिचेतिभेदः । एतेषुव्यंग्यार्थस द्भावेपिनध्वनिव्यपदेशः। शिवस्यतापहरणेमन्मथस्यकैमुति कन्यायेनसर्वधन्विधैर्यभंजकत्वेशरीरसंरक्षणार्थपापमाचरतां मूढत्वेस्वस्यवर्णनीयराजगुणकथनाशक्तत्वेचवाच्यएवोपस्का रकत्वात् । अतएवव्यंग्यस्यवाच्यपरिकरत्वात्परिकरइतिना मास्यालंकारस्य । केचित्तुनिष्प्रयोजनविशेषणोपादानेऽपुष्टा र्थत्वदोषस्योक्तत्वात्सप्रयोजनत्वं विशेषणस्यदोषाभावमात्रं नकश्चिदलंकारः । एकनिष्ठतादृशानेकविशेषणोपन्यासेपरंवै चित्र्यविशेषात्परिकरइत्यलंकारमध्येपरिगणितइत्याहुः । व स्तुतस्त्वनेकविशेषणोपन्यासएवपरिकरइतिननियमः । श्ले षयमकादिष्वदुष्टार्थदोषाभावेनतत्रैकस्यापिविशेषणस्यसा भिप्रायस्यविन्यासेविच्छित्तिविशेषसद्भावात्परिकरोपपत्तेः।उक्तेदाहरणेषुवैलक्षण्यदर्शयति तत्रेयादिना । एकैकमेकस्यविशेष्यस्यैकमेव स मनन्तरयोरनन्तरोक्तयोःप्रयेकमेकं विशेष्यप्रति तत्रापितयोर्मध्येपि एकाभिप्रायगर्भा ण्येकार्थाभिप्रायपूर्वकाणि । वाक्यार्थेति । नव्यास्थमियादि निषेधवाक्यार्थषट्स्योक्त रीसाहेतुखेनांतिमवाक्यार्थेविशेषणबादितिभावः । एतेषुउक्तोदाहरणेषु । ध्वनिव्यप देशोध्वनिव्यवहारः । तत्रहेतुमाह तापहरणेखादिना । तापहरणेइसादिसप्तम्यंतच तुष्टयस्यवाच्यइसनेनसामाधिकरण्येनान्वयः । उपस्कारकलादिति । तथाचापरांग रूपगुणीभूतव्यंग्यभेदनामध्वनिव्यवहारइतिभावः । नन्वेवमपियथाश्रुतलक्षणस्य
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy