Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 77
________________ चंद्रिकासमेतः ७३ नापीति । साधारणादीसादिनासादृश्यगर्भविशेषणसंग्रहः । वृत्तांतयोरितिनिर्धारणे षष्ठी । वृत्तांतयोर्मध्येइत्यर्थः । विद्युभयनवदिति । प्रस्तुताप्रस्तुतयोविद्युभयनयोर्म ध्येययानयनस्योत्तरपदार्थप्रधानसमासात्प्राधान्यंतथानास्तीत्यर्थः । सेतुमंथदिति पाठः। सेतुबंधकृदितिवपपाठ कथंचिदर्थतोऽनुवादत्वेनव्याख्येयः । उपसंहरति तस्मादिति । मात्रपदेनाऽप्रस्तुतारोपव्यवच्छेदः। विद्युन्नयनवत्समासकृतश्रौतमाधान्या भावेपिविशेषणसामर्थ्यावगतस्याप्रस्तुतत्तांतस्यार्थतःमाधान्यमस्तीतिशंकते। यद्यपी ति । नन्वप्रस्तुतकृत्तांताभिन्नत्वेनावगतस्यप्रस्तुतकृत्तांतस्यप्रस्तुतविशेष्येणान्वयात्कथ मप्रस्तुतवृत्तांतस्यप्राधान्यमितिशंकानिरासायाह विशेष्येणैवेति। ननु तद्विशेषणीभूत प्रस्तुतवृत्तांतेनेत्येवकारार्थः। समाधत्तेतथापीति । अयमाशयः। नात्रश्लिष्टादिवि शेषणैःसमर्पितःपरनायिकामुखचुंबनादिरूपोऽप्रस्तुतवृत्तांतःप्रागेवकयापिठ्युत्पत्त्याम स्तुतगतत्वेनभासते । यद्वलादप्रस्तुतजाराधारोपावगतिःस्यात् । अपितुताटस्थ्येना बगतेतस्मिन्प्रस्तुतासंबद्धस्यकविसंरंभगोचरत्वायोगात्मस्तुतसमारोपितखेनपर्यवसान मिति । नन्वेवंतर्हिप्रस्तुतवृत्तांतस्याप्यप्रस्तुतवृत्तांताश्रयधर्मिण्यन्वयोस्तु । असंबदा भिधानप्रसंगपरिहारस्यतुल्यवादिसाशंक्याह । तथाहीसादि । एवंचयोग्यतारूपवि निगमकविरहेच मास्तुतार्हकस्याप्यन्वयस्तत्राह । अवश्यमिति । अन्यथाऽसंबद्धा भिधानप्रसंगापत्तेरितिभावः । किंतर्हि विनिगमकंतत्राह । श्रुतएवेति । तथाचश्रुतम स्तुतार्थोपस्कारकतयाचमत्कारहेतुखमेवविनिगमकमितिभावः । अप्रस्तुतस्याप्रस्तुत वृत्तांतस्य । नन्वेवमिति । एवमप्रस्तुतसमारोपानंगीकारे विशेषणानामियादिविद्या नायोक्तंलक्षणं। प्रस्तुतवर्तिनांविशेषणानांसाम्येनेनेत्यन्वयः। प्रस्तुतेसमारोपार्थम् । स्वरूपतोऽप्रस्तुतवृत्तांतस्यारोपोनचारुताहेतुः । किंत्वप्रस्तुत कामुकादिसंबंधित्वेनावगम्यमानस्यतस्यारोपः।तथाभूतस्यै वरसानुगुणत्वात्।नचतावदवगमनेविशेषणपदानांसामर्थ्य मस्ति । अतःश्लेषादिमहिनाविशेषणपदैःस्वरूपतःसमर्पितेन वदनचुंबनादिनातत्संबंधिनिकामुकादावभिव्यक्तेपुनस्तदी यत्वानुसंधानंतत्रभवति।यथास्वरूपतोदृष्टेनराजावादिनात त्संबंधिनिराजादौस्मारितेपुनरवादौतदीयत्वानुसंधानमिति विशेषणसाम्येनवाच्योपस्कारकस्याप्रस्तुतव्यंजनस्यास्त्यपे क्षाअतएवश्लिष्टविशेषणायामिवसाधारणविशेषणायामप्य प्रस्तुतव्यवहारसमारोपइत्येवप्राचीनानांप्रवादः। कंदुकेव्या

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202