Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
चंद्रिकासमेतः मुक्तिः । हियस्मात्तेपांछायादीनांतत्रंदुमध्यभागेकथंचिदपिकेनापिप्रकारेणप्रसक्ति
स्तिीसन्वयः । वैशाखमंथमंथानमंथानोमंथदंडकेइसमरः । नास्तीतीति । इति हेतोरित्यर्थः ॥ २६ ॥
अन्यत्रतस्यारोपार्थःपर्यस्तापन्हुतिस्तुसः॥ ना
यंसुधांशुःकिंतर्हिसुधांशुःप्रेयसीमुखम् ॥ २७॥ यत्रक्वचिद्वस्तुनितदीयधर्मनिन्हवः अन्यत्रवर्णनीयेवस्तुनित स्यधर्मस्यारोपार्थःपर्यस्तापन्हुतिः। यथाचंद्रेचंद्रत्वनिन्हवो वर्णनीयेमुखेतदारोपार्थः । यथावा ॥ हालाहलोनैवविवि घरमाजनाःपरंव्यत्ययमत्रमन्वते ॥ निपीयजागर्तिसुखेनतं शिवःस्टशनिमांमुह्यतिनिद्रयाहरिः॥ पूर्वोदाहरणेहेतूक्तिर्ना स्त्यत्रतुसाऽस्तीतिविशेषः । ततश्चपूर्वापन्हुतिवदत्रापिदैवि ध्यमपिद्रष्टव्यम् ॥ २७ ॥ पर्यस्तापन्हुतिमाह ॥ अन्यत्रेति । सःअपन्हवः। तथाचतदारोपार्थस्तस्यापन्हवइ तिलक्षणम् । निषेधस्यचनखाधिकरणेप्रतियोग्यारोपार्थखसंभवोनवास्वा धिकरणेस्वा रोपइत्यर्थसिद्धमेवारोपस्यान्याधिकरणसमन्यत्रेत्यनेनोक्तं । अतएवपर्यस्तापन्हुतिरि त्युच्यते । पर्यस्ताआरोपविपरीतारोपव्यधिकरणे तितदर्थात् । नचचंद्रेचंद्रखनिषेध स्यकथंमुखेतदारोपार्थवमितिवाच्यं । आरोपदाळसंपादकलेननिषेधस्यतदर्थतायाअनु भवसिद्धखात् । अतएवढारोपरूपकमेवेदंनापन्हुतिरितिमाचांसिद्धांतस्तदनुसारेणैव चचित्रमीमासायांप्रकृतस्यनिषेधेनयदन्यत्वप्रकल्पनमियपन्हुतिलक्षणमुक्तं।इहखलंका ररत्नाकराद्यनुसारेणायम्मभेदउपदर्शितसामान्यलक्षणाभिप्रायेणापन्हुतिलेनोक्तइति निरवा । हालाहलइति । हालाहलोविर्षनैवभवतिकिंतुरमालक्ष्मीविषं । जनाःपरंके वलमत्रास्मिन्विषयेव्यसयंवैपरीत्यंमन्वतेअभ्युपगच्छंति । कुतस्तत्राह । यस्माच्छि वस्तं हालाहलंनिपीयसुखेनजागर्ति । हरिस्तुइमारांस्पृशन्त्सननिद्रया मुह्यति । स्मर नितिपाठेस्मरनपिमुह्यति । किमुस्पृशनिसर्थः । तथाचरमायाविषरूपलेमोहजन कलंहेतुः । हालाहलस्यतखापन्हवेचजागरमुखप्रयोजकखमितिबोध्यं । हालाहलोवि पेइतिविश्वः । अत्रस्पृशन्मुह्यतीतिकार्यकारणयोःपौर्वापर्यविपर्ययरूपातिशयोक्तिर लंकार साहेतूक्तिः । ततश्चेति । हेतूक्तितदनुक्तिरूपभेदादित्यर्थः। पूर्वापन्हुतिवच्छुद्धा पन्हुतिवत् । द्वैविध्यंशुद्धपर्यस्तापन्हुतिहेतुपर्यस्तापन्हतिरिसेवंद्विप्रकारखम् ॥२७॥
भ्रांतापन्हुतिरन्यस्यशंकायांभ्रांतिवारणे ॥ ता

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202