Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
३६
कुवलयानंदः विषयतातमोविषयेसर्थः। प्रतिरोधकखादीयादिपदात्पसरणशीलखस्यसंग्रहः। प्रियैःप तिभिर्विघटितावियुक्ताः। व्यापनस्पेतिषष्ठ्यंतस्यपूर्ववदुत्प्रेक्षापदेनान्वयः । एवमग्रेत नस्यतमसइत्यस्यापि । अनुपादानादितिविषयिवाचकाभ्यालिंपतिवर्षतिभ्यामन्ये नानुपादानादिसर्थः । यथाश्रुतेताभ्यामेवसाध्यवसानलक्षणयोपादानादसंगतेः । उक्तविषयमेवेति । सकृदुच्चारिताभ्यांलिपतिवर्षतिभ्यांशत्त्यालेपनवर्षणयोःसाध्य वसानलक्षणयाचसाधारणधर्मपुरस्कारेणव्यापनस्यचोपस्थापनस्ययुगपत्तिद्वयविरो धेनासंभवादित्याशयः। स्मृतनिरुक्तस्मृतेः । उत्प्रेक्षणीयतया उत्प्रेक्षाविषयतया । अन्यत्रोत्प्रेक्षायां । अन्वयसंभवादितिनिराकांक्षवादितिभावः । अतएवाख्याता र्थस्यकर्तुःक्रियोपसर्जनखेनान्यत्रान्वयासंभवादेवकचिदतएवेत्युत्तरमयमेवव्याख्यान ग्रंथ प्रमादलिखितोदृश्यते । न्यग्भूतेतिगुणभूतइयर्थः । स्वक्रियेति । क्रियांप्रति साधनसेनान्वितइयर्थः । व्यपेक्षितुमाकांक्षितुं । नालंनसमर्थः। तथाचनिराकांक्षखा दुपमानखेनान्वयोनसंभवतीतिभावः । एतेनतमसिलेपनकर्तृवमुत्पेक्ष्यमिसलंकारसर्व स्वकारमतमपास्तम् । तस्यापिकर्तृविशेषणवाद्विववक्षितविवेकेनलेपनस्यैवोत्प्रेक्ष्यखा च । एवंचप्रधानभूतलेपनक्रियागोचराभावनैवनिगीर्णव्यापनविषयेतिसिदं । नचयु गपदृत्तिद्वयविरोधाशंक्यस्तदनभ्युपगमात् । केचित्तुतमोनभसोर्विषयस्तत्कर्तृकलेपनवर्षणस्वरूपधर्मोत्प्रे क्षेत्याहुः। तन्मतेस्वरूपोत्प्रेक्षायांधयुत्प्रेक्षाधर्मोत्प्रेक्षाचेत्ये चंद्वैविध्यंद्रष्टव्यम् । चरणयोःस्वतःसिद्धरक्तिमनिवस्तुतोवि क्षेपर्णनहेतुरित्यहेतोस्तस्यहेतुत्वेनसंभावनाहेतूत्प्रेक्षाविक्षेप णस्यविषयस्यसत्त्वात्सिद्धविषया। चंद्रपद्मविरोधेस्वाभावि केनायिकावदनकान्तिप्रेप्सानहेतुरितितत्रतहेतुत्वसंभावना हेतूत्प्रेक्षावस्तुतस्तदिच्छायाअभावादसिद्धविषया । मध्यः स्वयमेवकुचौधरति नतुकनकदामबन्धत्वेनाऽध्यवसितायाव लित्रयशालितायाबलात्इतिमध्यकर्तृककुचकृतेस्तत्फलत्वेनोत्प्रेक्षासिद्धविषयाफलोत्प्रेक्षा । जलजस्यजलावस्थितेरुद वासतपस्त्वेनाऽध्यवसिताया कामिनीचरणसायुज्यप्राप्तिन फलमिति तस्या गगनकुसुमायमानायास्तपःफलत्वेनोत्प्रेक्ष णादसिद्धविषयाफलोत्प्रेक्षा ।

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202