Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
कुवलयानंदः त्रयोः' इयत्राभावरूपधर्मस्यैवान्वयादितितदिदमापाततोपिनमनोरमम् । तथाहि । शासतीतिखदुदाहृतपधेनिश्चिंतेनेतिनिश्चितभेद शत्रुमित्रमंडलधर्मतयोपात्तः सचगुण स्वरूपएव । चिंताभाववद्भेदस्यचिंतानातिरिक्तखात् । अन्यथाचिंताभावाभावस्या प्यतिरिक्तखापत्तेः। अथतत्रापिवैपरीयादिष्टापत्तिमालंबसे भवखेवंतुष्यतुभवान् एवम प्यभावस्यकथंगुणबहिर्भावः । जातिक्रियाद्रव्यातिरिक्तस्यैवचतुष्टयीशब्दानांप्रवृत्ति रितिवदद्भिर्वैयाकरणैस्तदनुसारिभिश्चालंकारिकैर्गुणखांगीकारात् । अतएवजातिगु णयोर्विरोधेप्रकाशकृद्भिरुदाहृतं गिरयोप्यनुन्नतियुजइति।तथाविद्यानाथेनापि अमदः सार्वभौमोपीति । वस्तुतस्तुलक्षणेनतेनरूपेणधर्मस्यनिवेशोऽभिप्रेतइसावेदितमतोनका प्यनुपपत्तिरिति । स्वैरिणीस्वेनईरितुंशीलमस्यास्तादृशीव्यभिचारिणीतियावत् । स्वादीरेरिणोरितिहिद्धिः। स्वैरिणीपांसुलाचस्यादिसमरः। संजातेति । दिनानिपना निचद्धिमीयुःप्रापुः । कीदृशानि संजातैःपत्राणांप्रकरैःसमूहैरन्वितानि । पूर्वप त्राणांवसंतेनविगलनात् । तथास्फुटाविकासिताःपाटलाक्षविशेषायेषुतानितेषांभा वस्तलं । समुद्रहंतीतिशतं । दधानानीयर्थः। पद्मपक्षेतु स्फुटानिविकासितानिच तानिपाटलानिपाटलवर्णानितेषांभावस्तत्त्वमिसादिपूर्ववत् । एवमर्कस्यकरैः किरणैर भिमर्शनाद्विकखराणिभासुराणिदिनानि। पद्मानितुविकासशालीनिानागेंद्रेति। नागेंद्रा णांगजश्रेष्ठानांहस्ताःशुण्डा कदलीविशेषाश्च परिणाहोविशालता तच्छालिरूपंस्वरू पंलब्ध्वापियथाक्रमंखचिकर्कशतात्कठोरखादेकांतेननियमेनशैसाचहेतोलोंकेतस्याःपा र्वसाऊर्वोरुपमानाबाह्याउपमानवरहिताजाताइसन्वयः । तदीयखेनेति तत्कालिकले नेसर्थः । ग्रीभकालिकवस्तुवर्णनस्यैवग्रीभवर्णनरूपखादितिभावः । एकक्रियेति द्धिप्राप्तिरूपकक्रियान्वयइयर्थः । एकगुणेतिउपमानबाह्यखरूपैकगुणेसर्थः ॥४३॥४॥
हिताहितेवृत्तितौल्यमपरातुल्ययोगिता ॥ प्रदी
यतेपराभूतिर्मित्रशात्रवयोस्त्वया ॥ ४५ ॥ अत्रहिताहितयोर्मित्रशात्रवयोरुत्कृष्टभूतिदानस्यपराभवदान स्यचश्लेषेणाभेदाध्यवसायावृत्तितौल्यं । यथावा॥ यश्चनिबंपरशु नायश्चैनंमधुसर्पिषा ॥ यश्चैनंगंधमाल्याद्यैःसर्वस्यकटुरेवसः ॥ अत्रवृश्चतिसिंचत्यर्चतिइत्याध्याहारेणवाक्यानिपूरणीयानि । पूर्वोदाहरणंस्तुतिपर्यवसायि इदंतुनिंदापर्यवसायीतिभेदः।इ यंसरस्वतीकंठाभरणोक्तातुल्ययोगिता ॥ ४५ ॥ हिताहितेइति । हिताहितविषयेइत्यर्थः । वृत्तितौल्यमिति । वृत्तिर्वर्तनव्यवहर

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202