Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
कुवलयानंदः कल्पतरोरेषविशेषःकरस्यतेवीर ॥ भूषयतिकर्णमेकापरस्तुक गतिरस्कुरुते॥तन्यूनत्वपर्यवसायीयथारक्तस्त्वंनवपल्लवैरह मपिश्लाघ्यैःप्रियायागुणैस्त्वामायांतिशिलीमुखाःस्मरधनुर्मु तास्तथामामपि ॥ कांतापादतलाहतिस्तवमुदेतहन्ममाप्या वयोःसर्वतुल्यमशोककेवलमहंधात्रासशोकःकृतः॥ अनुभय पर्यवसायीयथा । दृढतरनिबद्धमुष्टेःकोशनिषण्णस्यसहजम लिनस्य ॥ कृपणस्यरूपाणस्यचकेवलमाकारतोभेदः॥५६॥ व्यतिरेकंलक्षयति ॥ व्यतिरेकइति । विशेषोवैलक्षण्यं । उपमेयस्याधिक्यमुत्कर्षः। पल्लवतइति । पंचम्यर्थतसिल । कल्पतरोःपल्लवतःपल्लवादेषवक्ष्यमाणस्तेतवकरस्यविशे पइतिसंबंधः। एकापल्लवः परोहस्तः । कर्णराधेयंतिरस्कुरुते दानातिशयेनैतिभाव: अत्रोपमेयस्यकरस्योत्कर्षः । पूर्वोदाहरणेउन्नतखेनौपम्यंशाब्दमिह तुरक्तवत्कोमलखा दिप्रयुक्तद्गम्यमितिभेदः । तम्यूनखेति । उपमेयन्यूनलेयर्थः । रक्तस्वमिति । अ शोकक्षपतिविरहिणकस्यचिक्तिः । हेअशोक आवयोःसर्वतुल्यंसमानम् । अहं केवलंधात्राविधात्रासशोकःशोकसहितःकृतः। खंतु शोकरहितइयशोकपदश्लेषादवग म्यते । किंतत्सर्वसमानंतत्राह रक्तइसादि । खनूतनैःपल्लवैरक्तोरक्तवर्णः अहमपि प्रियायाःश्लाघनीयैर्गुणैःसौंदर्यादिभीरक्तोऽनुरक्तः अर्थात्प्रियायाम् । हेसखेखांप्रति शिलीमुखाभ्रमराआयांतिमांप्रसपिस्मरेणधनुषामुक्ताःप्रेरिता शिलीमुखाबाणाआयां ति । एवंकांताया पादतलस्याघातोयथातवमुदेसंतोषायतद्वत्तथाममापिसंतोषायेसर्थः । कामिनीपादघातेनाशोकस्यपुष्पोद्गमइतिकविप्रसिद्धिः । अत्रोपमेयस्यसशोकलेना पकर्षः । अनुभयपर्यवसायीउपमेयोत्कर्षापकर्षान्यतरपर्यवसानरहितः। दृढतरेति।क पणस्यकृपाणस्यखड्गस्यचाकारतोदीर्घावर्णादाकृतेश्चकेवलंभेदोवैलक्षण्यं । प्रकारांत रेणतुसाम्यमेवेसर्थः। कथंतत्राह दृढतरेसादि । दृढतरंनिबद्धोमुष्टियनेति । कृपणपक्षेध नव्ययवैमुख्येनमुष्टिमोचनाभावात् । खड्गपक्षेतुदृढतरंनिबद्धःसंबद्धोमुष्टिर्मुष्टिग्राह्यभा गोयस्येसर्थः। कोशोभांडारगृहंतत्रनिषण्णउपविष्टः कृपणः कोशेपिधानकेनिषण्णःस्थि तइति खड्गपक्षेसहजमलिन स्वभावमलिन मलिनवेषत्वात्कृपणः खड्गस्तुकृष्णवर्ण खादिति।एवंचकिंचिद्धर्मप्रयुक्तसाम्यवत्तयाप्रतीयमानयोः किंचिद्धर्मप्रयुक्तवैलक्षण्यंग्य तिरेक शरीरं ।वैलक्षण्यंतुकचिदुपमेयस्योत्कर्षेकचिच्चतदपकर्षेपर्यवसन्नं कचितुतदन्य तरपर्यवसानविरहे पिस्ववैचित्र्यविश्रांतमात्रमितिबोध्यं । एतेनचरमभेदद्वयतदुदाहरण दूषणंकस्यचिदापातरमणीयमिवभासमानंप्रयुक्तंवेदितव्यं । असंतासारतयातनानुवाद महतीत्युपरम्यते ॥ ५६ ॥ इसलंकारचंद्रिकायांव्यतिरेकप्रकरणम् ॥

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202