Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
कुवलयानंदः
निदर्शनायारूपकाद्भदेः। रूपकेह्यविशिष्टयोरेवमुखचंद्रादिकयो रैक्यारोपः। ' अघि दं डोहरे रूर्ध्वमुत्क्षिप्तो बलिनिग्रहे ॥ विधिविष्ट पद्मस्यनालदंडोमुदेस्तुनः' इतिविशिष्टरूपकोदाहरणेपिनबिं बप्रतिबिंब भावापन्नवस्तुविशिष्टरूपता। विधिविष्टरकमलश्लि ष्टत्वरूपसाधारणधर्मवत्ता संपादानार्थमेवताद्विशेषणोपादाना त् । यद्दातुः सौम्यतेत्यादिनिदर्शनोदाहरणेषुदातृपूर्णेद्वादीना
६२
मानंदकरत्वादिनेवात्रविशेषणयोबिंबप्रतिबिंब भावाभावात् । यत्रतुविषयिविशेषणानांपरस्परसादृश्येनबिंबप्रतिबिंब भावो स्ति'ज्योत्स्नाभस्मच्छ्ररणधवलाविभ्रतीतारकास्थीन्यंतर्धान व्यसनरसिकारात्रिकापालिकीयं ॥ द्वीपाद्वीपंभ्रमतिदधतीचंद्र मुद्राकपा लेन्यस्तं सिद्धांजन परिमलंलांछन स्यच्छलेन' । इतिसा वयवरूपकोदाहरणेतत्रापिविषयविषयिणोस्तद्विशेषणानांच प्रत्येकमेवैक्यारोपोनतुज्योत्स्नादिविशिष्टरात्रिरूपविषयस्यभ स्मादिविशिष्टकापालिकीरूपविषयिणश्वविशिष्टरूपेणैक्यारो पोस्तीति । तस्माद्राजसेवामनुष्याणामित्यादावपिवाक्यार्थ वृत्तिनिदर्शनैवयुक्ता । मतांतरेत्विह पदार्थवृत्त्यैवनिदर्शनया भाव्यमिति ॥ ५३ ॥
नन्वियंव्यवस्थामूलविरुद्धेयाशंक्याह । वाक्यार्थयोरिति । ननुवाक्यार्थश ब्दस्यावांतरवाक्यार्थसाधारणानेक पदार्थपरत्वेनैवोक्तोदाहण संग्रहसंभवादेवंविधगुरुत रार्थपरत्वंनयुक्तमित्यत आह । एवंचेति । एवंविधार्थविवक्षणेचेसर्थः। अवलेहनंजिव्हया घट्टनं । पंचाननः सिंहस्तस्य परिष्वंग आलिंगनम् । व्याली भुजंगी अशक्यत्तं बलवदनिष्ट जनकत्वंचसाधारणोधर्मः । प्रस्तुतवृत्तांतोराजसेवा । निदर्शनायास्तल्लणस्यनक्षतिर्ना व्याप्तिः । तयोःप्रस्तुताप्रस्तुतवृत्तांतयोः । असिधारादिभिः समं राज्ञोबिंबप्रतिबिंबभा वात्तद्विशिष्टयोश्चैक्यारोपादितिभावः । एवं तर्हि सदृशयोरैक्या रोपइत्येव लक्षणमस्त्विया शंक्याह। अतएवेति । एतादृश विशेषणविवक्षणादे वेसर्थः। भेदो व्यावृत्तिः। तथाचतदभा वेरूपके तिप्रसंगःस्यादितिभावः । कथमनेनतद्वारणंतत्राह । रूपकेहीति । अविशिष्टयो बिंबप्रतिबिंबभावापन्नवस्त्वविशिष्टयोः। विंबप्रतिबिंबभावापन्ने सस्यव्यावृत्तिदर्शयति । अंध्रिदंडइत्यादि । बलैर्देयविशेषस्य निग्रहे बंधने कर्त्तव्ये ऊर्ध्वमुत्क्षिप्तोहरेरंघ्रिदं डोवोयु

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202