Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 55
________________ चंद्रिकासमेतः णमितियावत्तस्यतौरयंसाम्यं । अपरापूर्वोक्त विलक्षणा। प्रदीयतइति । पराउत्कृष्टा भूतिःसंपत्तिरेवपराभूति पराभवः। शत्रूणांसमूहःशात्रवम् । तस्यसमूहइयण् । पराभ वदानस्येति । शत्रुसंबंधिपराभवसंपादनस्येत्यर्थः । पराभवस्यमुख्यदानासंभवात् । अतएवसंमदानबासंभवान्मित्रशात्रवयोरितिसंबंधसामान्येषष्ठी । श्लेषेणपराभूतिपद श्लेषेण । यथावेति । अत्रचशब्दाअप्याविरोधद्योतकाः । अत्रेति। योपिनिबंपरशु नाछिनत्ति योप्येनंमधुयुक्तेनसर्पिषाआज्येनसिंचति योप्येनंगंधमाल्याद्यैरर्चति इतिक मेणेसर्थः । उकपकारस्यतुल्ययोगितापदवाच्यखेवृद्धसंमतिदर्शयति इयमिति। तथचा वृद्धव्यवहारामानार्थस्तुल्ययोगिताशब्दइतिभावः । अत्रकेचिदाहुः। नेयंतुल्ययो गितापूर्वोक्ततुल्ययोगितातोभेदमर्हति । वर्ष्यानामितरेषांवेसादिपूर्वोक्तलक्षणक्रांतता द। एकानुपूर्वीबोधितवस्तुकर्मकदानमात्रखस्यपरंपरयातादृशशब्दस्यवाधर्मस्यैक्यात। यश्चनिंबमिसत्रापिकटुखविशिष्टनिंबस्यैवपरंपरयाछेदकसेचकपूजकधर्मवसंभवादिति तदेतत्पेशलम् । तथाहि । यत्रानेकान्वयिनज्ञातोधर्मस्तेषामौपम्यगमकलेनचमत्क तिजनकस्तत्रपूर्वोक्तप्रकारः । यत्रतुहिताहितोभयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहगतस्तुतिनिंदान्यतरद्योतकतयाचमत्कृतिजनकवंतत्रापरइतिभेदात् । नपत्रप राभूतिशब्दस्यतदर्थकर्मदानस्यवापरंपरयाशत्रुमित्रगतलेनभानं अपितु श्लेषषलादेकजे नाध्यवसितस्यतादृशदानस्थराजगतखेनैवेतिकथंपूर्वोक्तलक्षणाक्रांतलम् । एतेनयश्चनि पमिसत्रकटुखविशिष्टनिंबस्यैवपरंपरयाछेदकसेचकपूजकधर्मखमितिनिरस्तम् । वस्तुग सातद्धर्मबस्यालंकारतासंपादकखाभावात् । अन्यथासंकुचंतिसरोजानीसेतावतैवतु ल्ययोगितालंकारापत्तेः। किंबनेकगतलेनज्ञायमानधर्मवस्यैवतुल्ययोगिताप्रयोजक ममितितदभावेतदंतर्गतिकथनमसमंजसमेव। अथाप्युक्तोदाहरणयोस्तथाभानमस्तीया ग्रहस्तथापिनपूर्वोत्तलक्षणस्यात्रसंभवः'धर्मोर्थइवपूर्णश्रीस्वयिराजविराजते' इतिम कृतयोरुपमायामतिव्याप्तिवारणार्थमनेकानुगतधर्मवपर्याप्तविषयितासंबंधावच्छिन्नाव च्छेदकताकचमत्कृतिजनकताश्रयज्ञानविषयधर्मसमितिविवक्षायास्तत्रावश्यकखात्म कृतेचहितवाहितवादेविषयस्याधिकस्यानुप्रवेशादितिविभावनीयम् ॥ ४५ ॥ गुणोत्कृष्टैःसमीकत्यवचोन्यातुल्ययोगिता ॥ लो कपालोयमःपाशीश्रीदःशकोभवानपि ॥ १६ ॥ अत्रवर्णनीयोराजाशकादिभिलोकपालत्वेनसमीकतः । य थावा ॥संगतानिमृगाक्षीणांतडिद्विलसितान्यपि॥क्षणद्वयन तिष्ठंतिघनारब्धान्यपिस्वयम् ॥ पूर्वत्रस्तुतिरिहतुनिंदा इयं

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202