________________
चंद्रिकासमेतः णमितियावत्तस्यतौरयंसाम्यं । अपरापूर्वोक्त विलक्षणा। प्रदीयतइति । पराउत्कृष्टा भूतिःसंपत्तिरेवपराभूति पराभवः। शत्रूणांसमूहःशात्रवम् । तस्यसमूहइयण् । पराभ वदानस्येति । शत्रुसंबंधिपराभवसंपादनस्येत्यर्थः । पराभवस्यमुख्यदानासंभवात् । अतएवसंमदानबासंभवान्मित्रशात्रवयोरितिसंबंधसामान्येषष्ठी । श्लेषेणपराभूतिपद श्लेषेण । यथावेति । अत्रचशब्दाअप्याविरोधद्योतकाः । अत्रेति। योपिनिबंपरशु नाछिनत्ति योप्येनंमधुयुक्तेनसर्पिषाआज्येनसिंचति योप्येनंगंधमाल्याद्यैरर्चति इतिक मेणेसर्थः । उकपकारस्यतुल्ययोगितापदवाच्यखेवृद्धसंमतिदर्शयति इयमिति। तथचा वृद्धव्यवहारामानार्थस्तुल्ययोगिताशब्दइतिभावः । अत्रकेचिदाहुः। नेयंतुल्ययो गितापूर्वोक्ततुल्ययोगितातोभेदमर्हति । वर्ष्यानामितरेषांवेसादिपूर्वोक्तलक्षणक्रांतता द। एकानुपूर्वीबोधितवस्तुकर्मकदानमात्रखस्यपरंपरयातादृशशब्दस्यवाधर्मस्यैक्यात। यश्चनिंबमिसत्रापिकटुखविशिष्टनिंबस्यैवपरंपरयाछेदकसेचकपूजकधर्मवसंभवादिति तदेतत्पेशलम् । तथाहि । यत्रानेकान्वयिनज्ञातोधर्मस्तेषामौपम्यगमकलेनचमत्क तिजनकस्तत्रपूर्वोक्तप्रकारः । यत्रतुहिताहितोभयविषयकशुभाशुभरूपैकव्यवहारस्य व्यवहगतस्तुतिनिंदान्यतरद्योतकतयाचमत्कृतिजनकवंतत्रापरइतिभेदात् । नपत्रप राभूतिशब्दस्यतदर्थकर्मदानस्यवापरंपरयाशत्रुमित्रगतलेनभानं अपितु श्लेषषलादेकजे नाध्यवसितस्यतादृशदानस्थराजगतखेनैवेतिकथंपूर्वोक्तलक्षणाक्रांतलम् । एतेनयश्चनि पमिसत्रकटुखविशिष्टनिंबस्यैवपरंपरयाछेदकसेचकपूजकधर्मखमितिनिरस्तम् । वस्तुग सातद्धर्मबस्यालंकारतासंपादकखाभावात् । अन्यथासंकुचंतिसरोजानीसेतावतैवतु ल्ययोगितालंकारापत्तेः। किंबनेकगतलेनज्ञायमानधर्मवस्यैवतुल्ययोगिताप्रयोजक ममितितदभावेतदंतर्गतिकथनमसमंजसमेव। अथाप्युक्तोदाहरणयोस्तथाभानमस्तीया ग्रहस्तथापिनपूर्वोत्तलक्षणस्यात्रसंभवः'धर्मोर्थइवपूर्णश्रीस्वयिराजविराजते' इतिम कृतयोरुपमायामतिव्याप्तिवारणार्थमनेकानुगतधर्मवपर्याप्तविषयितासंबंधावच्छिन्नाव च्छेदकताकचमत्कृतिजनकताश्रयज्ञानविषयधर्मसमितिविवक्षायास्तत्रावश्यकखात्म कृतेचहितवाहितवादेविषयस्याधिकस्यानुप्रवेशादितिविभावनीयम् ॥ ४५ ॥
गुणोत्कृष्टैःसमीकत्यवचोन्यातुल्ययोगिता ॥ लो कपालोयमःपाशीश्रीदःशकोभवानपि ॥ १६ ॥ अत्रवर्णनीयोराजाशकादिभिलोकपालत्वेनसमीकतः । य थावा ॥संगतानिमृगाक्षीणांतडिद्विलसितान्यपि॥क्षणद्वयन तिष्ठंतिघनारब्धान्यपिस्वयम् ॥ पूर्वत्रस्तुतिरिहतुनिंदा इयं