SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ कुवलयानंदः काव्यादर्शदर्शिता । इमांतुल्ययोगितांसिद्धिरितिकेचियवज हुः । यदाहजयदेवः 'सिद्धिःव्यातेषुचेन्नामकीय॑तेतुल्यतो तये ॥ युवामेवेहविख्यातोत्वंबलैर्जलधि लैः' इति । मतां तरेष्वत्रवक्ष्यमाणंदीपकमेव ॥ १६ ॥ गुणोत्कृष्टैरिति । गुणैरुत्कृष्टाः श्रेष्ठास्तैरियर्थः । समीकृससाम्यविवक्षिखा वचइति वचनंवच प्रतिपादनमितियावत् अर्थात्तत्साधारणधर्मस्य । अन्येतिधर्मस्यवयावण्यर्ग तलादुक्तविलक्षणेसर्थः पाशोऽस्यास्तीतिपाशीवरुणःप्रचेतावरुणापाशीयमरः श्रीदः कुबेरः शक्रइंद्रः लोकपालपदंचेंद्रादिषुरूद।राज्ञितुयोगमात्रेणप्रयुक्तं। संगतानीतिसंगता निसंगमाः तडितांविद्युतांविलसितानि घननिबिडंयथास्यात्तथाआरब्धानीति संगमप क्षे घनैर्मेधैरारब्धानीतिचतडिद्विलसितपक्षेर्थः काव्यादर्शएतन्नामकदंडिकृतग्रंथेदर्शि तातुल्ययोगितापदवाच्यखेननिर्दिष्टााकेचिदालंकारिकाव्यवजन्हुर्व्यवहृतवंतः।ख्या तेषुगुणलेनमसिद्धेषु।युवामेवेति।इहभूलोके बलै सैन्यैः अत्रचसैन्यजलयो प्रसरणशील बादिसादृश्याद्धिंबप्रतिबिंबभावेनाभेदमाश्रिसधमक्यंबोध्यं । मतांतरेष्वितिबहुवचने नबव्हसंमततयादंयुक्ततुल्ययोगितायामस्वरसोध्वन्यते। सचदीपकतुल्ययोगितयोर्भे दकथनावसरेव्यक्तीभविष्यतीतिसंक्षेपः ॥ ४६ ॥ इतिश्रीमत्तत्सदुपाख्यवैद्यनाथक तायामलंकारचंद्रिकाख्यायांकुवलयानंदटीकायांतुल्ययोगितामकरणं ॥ ४६॥ वदंतिवावानांधमक्यंदीपकंबुधाः॥ म देनभातिकलभःप्रतापेनमहीपतिः ॥ १७॥ प्रस्तुताप्रस्तुतानामेकधर्मान्वयोदीपकम् । यथाकलभमहीपा लयोःप्रस्तुताप्रस्तुयोर्भानक्रियान्वयः। यथावा ॥ मणिःशा णोल्लीढःसमरविजयीहेतिदलितोमदक्षीणोनागःशरदिसरि तःश्यानपुलिनाः ॥ कलाशेषश्चंद्रःसुरतमृदिताबालवनि तातनिनाशोभंतेगलितविभवाश्चार्थिषुनृपाः॥ अत्रप्रस्तुता नांनृपाणामप्रस्तुतानांभण्यादीनांचशोभैकधर्मान्वयः। प्रस्तु तैकनिष्ठःसमानोधर्मःप्रसंगादन्यत्रोपकरोति प्रासादार्थमारो पितोदीपइवरथ्यायामितिदीपसाम्याहीपक।संज्ञायांचेतिइ वार्थेकन्प्रत्ययः। यद्यपि 'सुवर्णपुष्पांप्टथिवींचिन्वंतिपुरुषास्त्र यः। शूरश्चकृतविद्यश्चयश्चजानातिसेवितुं' इत्यत्रप्रस्तानामतु
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy