________________
चंद्रिकासमेतः
प्रस्तुतानांयुगपद्धर्मान्वयस्तथापिप्रासंगिकत्वंनहीयते । वस्तु गत्या प्रस्तुतोद्देशेन प्रस्तुतस्यैववर्णनस्या प्रस्तुतेऽन्वयात् । न हिदीपस्य रथ्याप्रासादयोर्युगपदुपकारत्वेनजामात्र श्रपित स्य सूपस्यातिथिभ्यः प्रथमपरिवेषणेन चप्रासंगिकत्वंहीयते । तुल्ययोगितायां त्वेकं प्रस्तुतमन्यदप्रस्तुतमितिविशेषाग्रहणा त्सर्वोद्देशेनैवधर्मान्वयइतिविशेषः । अयंचानयोरपरोविशे षः । उभयोरनयोरुपमालंकारस्य गम्यत्वाविशेषेप्यत्राप्रस्तु
तमुपमानंप्रस्तुतमुपमेयमितिव्यवस्थितउपमानोपमेयभाव स्तत्रतुविशेषाग्रहणादैच्छिकः सइति ॥ ४७ ॥
५३
दीपकंलक्षयति॥वदंतीति। वर्ण्यवर्ण्यान्वितैकचमत्कारिधर्मोदीपकमित्यर्थः । उपमा दिवारणायात्रा पिपूर्ववल्लक्षणपरिष्कारोबोध्यः । कलभःक रिशावकः। भानक्रियेतिक्रि यारूपैकधर्मान्वयइत्यर्थः । अत्रापिक्रियाविशेषणीभूतयोर्मद प्रतापयोबिंबप्रतिबिंबभा वोबोध्यः । यथावेति । शाणेननिकषपाषाणेनोल्ली उल्लिखितोमणिः तथातिभिरायु धैर्निहतः कृतक्षतः समरे संग्रामे विजयशी लोयोद्धा मदेनक्षीणोनागोहस्ती शरत्कालेश्या ना निशुष्काणिपुलिनानिजल निर्मुक्ततटानियासांताः सरितोनद्यः कलामात्रावशिष्टश्चं द्रः सुरतेमृदिताचुंबनालिंगनाद्युपमर्दम्ला यितांगी बालानवयौवनावनितास्त्री एवमर्थिषु याचकेषु गलितः संक्रांतो विभवः समृद्धिर्येषांतेनृपाश्च तनिम्नातनोः कृशस्यभावस्तनिमा कार्श्यतेनशोभंतइत्यन्वयः । शाणस्तुनिकषः कषइत्यमरः । शोभैकेति। शोभारूपैकधर्मेत्यर्थः । पूर्वोदाहरणे आदिदीपक मिहत्वं तदीपकमितिभेदः। प्रस्तुतामस्तुतसाधारणधर्मस्यदीपकप दवाच्यतायांबी जमाह । प्रस्तुतैकेयादि । प्रस्तुतैकनिष्ठः प्रस्तुतैकपरः प्रस्तुतान्वयविवक्षया भिहितइतियावत् । रध्यायामिवेसनंतरमुपकरोतीत्यनुषज्यते । इतीतिचाध्याहार्यं । इतिदी पकसादृश्यात्समानोधर्मोदीपकमुच्यतइतिशेषः । यत्रधर्मस्य पूर्वप्रस्तु तेन्वयः पश्चादन्यत्र यथोक्तोदाहरणयोस्तत्रैवेतरत्र प्रसंगोपकारित्वमित्याशयेनशंकते । यद्यपी ति। सुवर्णेति सु वर्णमेवपुष्पंयस्याइतिविग्रहः । त्रयोगुणत्रयान्यतमयुक्ताः शूरचे सादिं प्रत्येकं चकारोनैरपे क्ष्यद्योतकः । कृतविद्यःप्रख्यातविद्यः एतच्चप्रासंगिकं पद्यं यदायत्म संगे पठ्यते तदा तस्यप्र स्तुतत्वमितरयोस्त्वप्रस्तुतत्वमितिबोध्यं । युगपदिति त्रयश्चिन्वंतीति त्रिष्वपियुगपदन्वय इत्यर्थः। चिन्वंती तिबहुवचनांतस्यप्रस्तुतमात्रेणैकवचनांतेन पूर्वमन्वयायोगादितिभावः । समाधत्ते तथापीति । प्रासंगिकलंप्रसंगो पकारित्वं । नहीयतइति । तथाचधर्मस्य पश्चादन्वयोन तत्रप्रयोजकइतिभावः किंतर्हिप्रयोजकं तत्राहवस्तुगत्येति । प्रस्तुतोद्देशेनप्रस्तुतोद्देश्यका