SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ५४ कुवलयानंदः न्वयवोधेच्छयाप्रस्तुतस्यैवपदाभिहितस्यैववर्णनस्यकर्मव्युत्पत्त्यातद्विषयधर्मस्य तथाच चमत्कारायमस्तुताप्रस्तुतान्वितस्वार्थम्बोधयखितीच्छयोच्चरितपदाभिहितधर्मस्योभय त्रान्वयेप्युहेशाख्येच्छाविषयताप्रस्तुतएवनखप्रस्तुते किंतुविशेषणताख्यविषयतैवेतित थाविधोदेश्यताविरहएवप्रासंगिकखेबीजमिसाशयः।एतदेवोपपादयतिनहीतिापासंगि कब्रमितिदीपम्पयोरथ्यातिथिविषयेप्रसंगोपकारिखमियर्थः। तथाचखन्मतेतस्यपासं गिकवनस्यादितिभावः।इदमुपलक्षणं। जामाविषयेप्रासंगिकखापत्तिरपिबोध्या।एत देवतुल्ययोगितातोभेदकमित्याहतुल्ययोगितायांत्रितिाननूद्देश्यखानुद्देश्यखयोश्चमत्का राप्रयोजकखानालंकारभेदप्रयोजकलंयुक्तमित्यस्वरसादाह अयंचेति। अयंवक्ष्यमाणः अनयोर्दीपकतुल्ययोगितयोः अत्रदीपकेउपमानोपमेयभावइत्यनंतरंगम्यइतिशेषः। तत्र तुल्ययोगितायां विशेषाग्रहणात्मस्तुताप्रस्तुतस्वरूपव्यवस्थापकाभावात् । ऐच्छिकोऽ व्यवस्थितः सउपमानोपमेयभावः । नव्यास्तुनैतावतापितुल्ययोगिताऽतोदीपकस्य पृथक्भावरचितः । धर्मस्यसकृत्तिवमूलायाविच्छित्तेरविशेषात् । अन्यथातुल्ययोगि तायामपिधर्मिणांकेवलप्रकृतवस्यकेवलाप्रकृतखस्यचविशेषस्यसखादलंकारद्वैतापत्तेः । तस्मात्तुल्ययोगितायाएववैविध्यमुचितमित्याहुः ॥ ४७ ॥ इतिश्री वैद्यनाथकृतालं कारचंद्रिकायांकु०टी०दीपकप्रकरणम् ॥ त्रिविधंदीपकावृत्तौभवेदावृत्तिदीपकं ॥ वर्षत्यं बुदमालेयंवर्षत्येषाचशर्वरी ॥ १८ ॥उन्मी लंतिकदंबानिस्फुटंतिकुटजोद्गमाः ॥ माद्यति चातकास्तृप्तामायतिचशिखावलाः ॥ ४९ ॥ दीपकस्यानेकोपकारार्थतयादीपस्थानीयस्यपदस्यार्थस्योभ योऽऽऽवृत्तौत्रिविधमावृत्तिदीपकं। क्रमेणार्धत्रयेणोदाहरणा निदर्शितानि।यथावा ॥ उत्कंठयतिमेघानामालावर्गकलापि न।यूनांचोत्कंठयत्यद्यमानसंमकरध्वजः॥शमयतिजलधर धाराचातकयूनांतृषंचिरोपनतां ॥क्षपयतिचवधूलोचनजल धाराकामिनांप्रवासरुचिंवदनेननिर्जितंतवनिलीयतेचंद्रबि बमबुधरे॥अरविंदमपिचसुंदरिनिलीयतेपाथसांपूरे॥ एवंचा वृत्तीनांप्रस्तुताप्रस्तुतोभयविषयत्वाभावेपिदीपकच्छायापत्ति मात्रेणदीपकव्यपदेशः ॥४८॥४९॥
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy