SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः त्रिविधमिति । दीपकस्यावृत्तावावृत्तिदीपकं भवेतच्चत्रिविधमियर्थः। वर्षतीति । श वरी रात्रिः वर्षवत्सरइवाचरतीत्यर्थः । कदंबानिकदंबकुसुमानिउन्मीलतिविकसंति कु टजोद्गमाः कुटजकलिकाःस्फुटंतिविकसंति तृप्ताश्चातकामाद्यंतिमत्ताभवंति शिखाव लामयूराश्वमाद्यंतीयन्वयः । त्रैविध्यमुपपादयन्नेव व्याचष्टे दीपकस्येति । क्रमेणेति। आ द्येर्धेवर्षतीतिशब्दावृत्तिः । अलंकारसंपादकत्वाच्चनकथितपदत्वं दोषः । द्वितीयेविका सरूपस्यार्थस्यावृत्तिः । उन्मीलतिस्फुटंतीतिशब्द भेदे नतस्यैवबोधनात् । तृतीयेतुद्वयो रावृत्तिः स्फुटैवेति । उत्कंठयंतीति । मेघानांमालापंक्तिः कला पिनांमयूराणांवर्ग समूहं उत्कंठयत्यूर्ध्वकंठोयस्यतादृशं करोति। तथामकरध्वजः कामोयूनां तरुणानां मानसमुत्कं ठयत्युत्सुकंकरोतीत्यर्थभेदेपिशब्दावृत्तिः । शमयतीति । जलधरस्य मेघस्यधारापंक्तिचा तकतरुणानांचिरकालमुपनतांप्राप्तपिपासांशमयतिवधूलोचनयोर्जलधारा अश्रु किश्चकामिनांप्रवासेच्छांक्षपयतीसेक एवनाशरूपार्थः शब्दभेदेनोक्तइयर्थावृत्तिः । वदनेने ति । पाथसांजलानां । अत्रनिलीयते शब्दस्यतदर्थस्यतिरोधानस्यचावृत्तिः ननुप्रस्तुता र्थं सकृदुपात्तस्यप्रसंगादप्रस्तुतोपकारिखेदीपकमित्युक्तं नचावृत्तातत्संभवतीतिकथमा वृत्तिदीपक मुक्तमित्याशंक्याह एवं चेति । दीपस्थानी यशब्दार्थयोरावृत्तौ चेसर्थः । प्रस्तुता प्रस्तुतेति । अंबुदमालादीनांविरहोदी पकतया केवलमस्तुतत्वाचंद्रबिंबारविंदयोश्चकेवला प्रस्तुतत्वादितिभावः । दीपकच्छायेति दीपक सादृश्ये सर्थः तच्चप्रस्तुत (प्रस्तुतोपकारयो ग्यत्वंवर्षतीयादौ श्लेषवशेनास्तीतिभावः । मात्रपदे नदी पकात्पृथगेवायमलंकारोनतुत त्मभेदइतिसूचितं। अतएव दंडिना' अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरित्यपि ॥ दीपकस्था नमेवेष्टमलंकारत्रयंयथा' इत्युक्त विकासंतीत्यायुदाहृतं । दीपकस्थानंस्थानापर्नसदृश मितियावत् ॥ ४८ ॥ ४९ ॥ इसलंकारचंद्रिकार्याआवृत्तिदीपकप्रकरणम् ॥ ॥ वाक्ययेोरेकसामान्येप्रतिवस्तूपमामता ॥ ता पेन भ्राजते सूर्यः शूरश्वापेनराजते ॥ ५० ॥ यत्रोपमानोपमेयवाक्ययोरेकः समानोधर्म्मः पृथनिर्दिश्यते साप्रतिवस्तूपमा । प्रतिवस्तुप्रतिवाक्यार्थमुपमासमानधर्मो स्यामितिव्युत्पत्तेः । यथात्रैवभ्राजतेराजतइत्येकएवधर्मड पमानोपमेयवाक्ययोः पृथग्भिन्नपदाभ्यांनिर्दिष्टः । यथावा ॥ स्थिराशैली गुणवतांखल बुद्ध्यानबाध्यते ॥ रत्नदीपस्यहिशि खावात्ययापिननाश्यते ॥ यथावा ॥ तवामृतस्यंदिनिपादपंक जेनिवेशितात्माकथमन्यदिच्छति ॥ स्थितेऽरविंदेमकरंद नि
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy