________________
कुवलयानंदः भैरेमधुव्रतोनेक्षुरसंसमीक्षते॥अत्रयद्यपिउपमेयवाक्येअनि च्छा उपमानवाक्येअवीक्षेतिधर्मभेदःप्रतिभाति तथापिवीक्ष णमात्रस्यावर्जनीयस्यप्रतिषेधानहत्वात् इच्छापूर्वकवीक्षाप्र तिषेधोयमनिच्छापर्यवसितएवेतिधमैक्यमनुसंधेयं ।अर्थात त्तिदीपकंप्रस्तुतानामप्रस्तुतानांचा प्रतिवस्तूपमातु प्रस्तुतार स्तुतानामितिविशेषः। आवृत्तिदीपकंवैधय॒णनसंभवति प्र तिवस्तूपमातुवैधयेणदृश्यते। यथा।विदानेवहिजानातिविद्ध जनपरिश्रमं ॥ नहिवंध्याविजानातिगुरूप्रसववेदनाम् ॥ यदिसंतिगुणाःपुंसांविकसंत्येवतेस्वयं । नहिकस्तूरिकामोदः शपथेनविभाव्यते ॥ ॥५०॥ सकृद्धर्मोक्तिप्रसंगादसकृतद्धर्मोक्तिगम्यवाक्यार्थसादृश्यकंप्रतिवस्तूपमालंकारंलक्ष यति । वाक्ययोरिति । द्विवचनमेकाभिप्रायंमालानुरोधादितिबोध्यं । एकसामा न्येएकस्मिन्समानधर्मेसति । सूर सूर्यः । लक्षणंब्याचष्टे । यत्रेति । उपमानोपमेयेति भावप्रधानं । उपमानोपमेयभावपरयोरिसर्थः। प्रथगिति भिन्नशब्देनेसर्थः। अयमे वचवस्तुप्रतिवस्तुभावइत्युच्यते । स्थिरेति। शैलीसदृत्तं । रत्नमेवदीपोरत्नदीपः । अ त्रपूर्वार्द्धमुपमेयवाक्यमुत्तरार्धमुपमानवाक्यम् । उभयत्रचनाशाभावरूपःसमानधर्मःश ब्दभेदेनोपात्तः । सामान्याभावमात्रबोधकस्यापिबाधतेरत्रनाशरूपविशेषपरखात् । अयमेवचपूर्वोदाहरणाद्भेदः । तवेति । ईश्वरंप्रतिभक्तस्योक्तिः । अमृतप्रस्रवणशीले तवपादपंकजेनिवेशितआत्मांतःकरणंयेनतादृशोभक्तोऽन्यदमृतातिरिक्तंफलंकथमि च्छति नकथमपीयर्थः । अमृतंचात्रब्रह्मानंदरूपं हिनिश्चितं । मधुव्रतोभ्रमरोमकरंदेनर सेननिर्भरेव्याप्तेऽरविदेस्थितेसतिइक्षुरसंनवीक्षतइत्युपमानवाक्यं । अवर्जनीयस्येति । अनिष्टेपिखसामग्रीवशाजायमानस्येयर्थः । इच्छापूर्वकेति । तथाचवीक्षतेरिच्छापूर्वक वीक्षणेलक्षणेतिभावः। अनिच्छापर्यवसितइति। सविशेषणेहीतिन्यायादितिभावः।उ न्मीलंतिकदंबानीतिपूर्वोदाहृतायामादृत्तावतिव्याप्तिमाशंक्याह । अर्थावृत्तिरित्या दि । शब्दात्तौतुधर्मस्यैकेनैवशब्देनावृत्त्याबोधनानभिन्नशब्दबोध्यसमितिनातिव्या तिरतोवृत्तिपर्यंतानुधावनं । एवंचभिन्नशब्दबोध्यैकधर्मगम्यंप्रस्तुताप्रस्तुतवाक्यार्थ सादृश्यप्रतिवस्तूपमेतिलक्षणंबोध्यं । दृष्टांतालंकारेतिव्याप्तिवारणायभिन्नशब्दबोध्ये ति । तत्रतु बिंबप्रतिबिंबभावापन्नधर्मगम्यंसादृश्यमितिनातिव्याप्तिः । “दि विभातिय थाभानुस्तथालंभ्राजसेभुवि इत्यादिवाक्यार्थोपमायामतिव्याप्तिवारणायगम्य मिति ।