________________
चंद्रिकासमेतः
५७
अर्थावृत्तिवारणायप्रस्तुता प्रस्तुतेति । 'आननंमृगशावाक्ष्यावीक्ष्यलोलालकानृतं । भ्रम मरसंकीर्णस्मरामिसरसरुिहं' इतिस्मरणाल्लं कारेतिव्याप्तिवारणायवाक्यार्थेति । अत्रहि दिविभातीतिवाक्यार्थोपमायांगगनाधिकरणशोभाश्रयभानु सदृशो भूम्यधिकरणकशो भाश्रयस्त्वमितिप्रतीतिवन्नस्मर्यमाणतादृश सरोरुहसदृशं तथाविधमाननमितिप्रतीतिर्ये नवाक्यार्थगतोपमागम्यास्यात् । किंतु स्मरणासंपृक्तातादृशसरोरुहसदृशं तादृशमानन मितिपदार्थगतोपमैवेतितद्वारणमितिदिक् । प्रस्तुताप्रस्तुतत्व योश्च मत्कृतिविशेषाप्रयो जकतयानालंकारभेदप्रयोजकत्व मिसखरसादाह अयंचेति । वक्ष्यमाणइत्यर्थः । वि द्वानेवेति । यद्यप्यन्ययोगव्यवच्छेदार्थेनैवकारेणाविद्वान्नजानातीतिपूर्ववाक्यार्थस्तस्य चनहिवंध्येत्युत्तरवाक्यार्थः सधर्मैव तथापिरूपवसेवाकाशइत्यादिप्रयोगवारणायभावा न्वयस्याप्यावश्यकतयाविद्वान् जानातीतिवाक्यार्थस्याऽपिमती तेस्तदभिप्रायेणवैधम्र्यो दाहरणसंबोध्यं । ननु वैधम्र्म्येणोपमेतिव्याहततस्याः साधर्म्यरूपत्वादितिचेत्ससम् । वैधर्म्ये णोपन्यस्तेननहिवंध्ये तिवाक्यार्थेनाक्षिप्तस्यापितुप्रसवित्र्येव जानातीतिवाक्यार्थस्योप मानवेनविवक्षणान्मुखतोवैधर्म्यप्रती तावपिसाधर्म्यएवपर्यवसानान्नदोषः । वैधर्म्येणेस स्यचवैधर्म्यद्वारइत्यर्थः । यदिसंतीति । एवकारोभिन्नक्रमः । स्वयमेवविकसंतिप्रका शतइत्यर्थः । अत्रापिगुणाः स्वयंप्रकाशतइतिभावान्वयविधर्माकस्तूरिकामोदःशपथेन नज्ञायतइतिवाक्यार्थस्तदाक्षिप्तेन किंतु स्वयमेवप्रकाशतइतिवाक्यार्थेन चौपम्यंगम्यमि तिपूर्ववद्वैधम्र्योदाहरणत्वसंगतिः । यत्वत्र कैश्चिदुक्तं विद्वानेवेतिपद्यं भवतुनामकथंचिद्वै धम्र्योदाहरणं यदिसंतीतितु नयुक्तम् । वैधम्र्योदाहरणंप्रस्तुतधर्मिविशेषोपारूढार्थदा ययस्वाक्षिप्तस्वव्यतिरेकसमानजातीयस्यधर्म्यतरारूढस्या प्रकृतार्थस्यकथनं । यथा 'वं शभवो गुणवानपिसंग विशेषेण पूज्यतेपुरुषः ॥ नहितुंबीफलविकलो वीणादंड ः प्रयातिम हिमानं' इत्यादी अत्रहिसंगविशेषेण पूज्यतेइतिप्रस्तुतार्थाक्षिप्तस्य संगविशेषेणविनानपू ज्यतइतिस्वव्यतिरेकस्यसजातीयो नहितुंबीफलविक लइत्याद्यप्रकृतार्थोनिबद्धइतिवैध यदाहरणत्वम् । यदिसंतीत्यत्र तु स्वयंप्रकाशं तेन परेणेत्यस्य प्रस्तुतस्यैव सजातीयोऽमक तोर्थः। शपथेननविभाव्यते किंतुखयमेवेतिप्रकृतार्थानुरूपतयैवपर्यवसानादिति । त त्रेदंवक्तव्यम् । वंशभवइत्यादिभवदुदाहृतपद्येपिकथंवैधम्र्योदाहरणखं । नहीयादेस्तुं बीफलविकलो महिमानंनप्रयात्यपितुतद्युक्तइतिप्रकृतार्थानुरूपतयैव पर्यवसानादिति । किंबहुना सर्वत्रैव वैधम्र्योदाहरणे साधर्म्य पर्यवसानंविनानोपमा निर्वाद्दइतितदुच्छेदप्रसं गः अथापातप्रतिपन्नेनाप्रकृतवाक्यार्थे नवैधर्म्यात्तदुदाहरणलं तर्हिप्रकृतेपितदस्तीतितु यं । यदपि प्रस्तुतेत्यादिवैधम्र्योदाहरणत्वनिर्वचनंतदयुक्तं । 'भटाः परेषांविशरारुतामगु दधत्यवाते स्थिरतांहिपांसवः' इतिवैधर्म्य दृष्टांताव्यापनात् । नात्रप्रस्तुतवाक्यार्थः स्व
८