________________
कुवलयानंदः त्रयोः' इयत्राभावरूपधर्मस्यैवान्वयादितितदिदमापाततोपिनमनोरमम् । तथाहि । शासतीतिखदुदाहृतपधेनिश्चिंतेनेतिनिश्चितभेद शत्रुमित्रमंडलधर्मतयोपात्तः सचगुण स्वरूपएव । चिंताभाववद्भेदस्यचिंतानातिरिक्तखात् । अन्यथाचिंताभावाभावस्या प्यतिरिक्तखापत्तेः। अथतत्रापिवैपरीयादिष्टापत्तिमालंबसे भवखेवंतुष्यतुभवान् एवम प्यभावस्यकथंगुणबहिर्भावः । जातिक्रियाद्रव्यातिरिक्तस्यैवचतुष्टयीशब्दानांप्रवृत्ति रितिवदद्भिर्वैयाकरणैस्तदनुसारिभिश्चालंकारिकैर्गुणखांगीकारात् । अतएवजातिगु णयोर्विरोधेप्रकाशकृद्भिरुदाहृतं गिरयोप्यनुन्नतियुजइति।तथाविद्यानाथेनापि अमदः सार्वभौमोपीति । वस्तुतस्तुलक्षणेनतेनरूपेणधर्मस्यनिवेशोऽभिप्रेतइसावेदितमतोनका प्यनुपपत्तिरिति । स्वैरिणीस्वेनईरितुंशीलमस्यास्तादृशीव्यभिचारिणीतियावत् । स्वादीरेरिणोरितिहिद्धिः। स्वैरिणीपांसुलाचस्यादिसमरः। संजातेति । दिनानिपना निचद्धिमीयुःप्रापुः । कीदृशानि संजातैःपत्राणांप्रकरैःसमूहैरन्वितानि । पूर्वप त्राणांवसंतेनविगलनात् । तथास्फुटाविकासिताःपाटलाक्षविशेषायेषुतानितेषांभा वस्तलं । समुद्रहंतीतिशतं । दधानानीयर्थः। पद्मपक्षेतु स्फुटानिविकासितानिच तानिपाटलानिपाटलवर्णानितेषांभावस्तत्त्वमिसादिपूर्ववत् । एवमर्कस्यकरैः किरणैर भिमर्शनाद्विकखराणिभासुराणिदिनानि। पद्मानितुविकासशालीनिानागेंद्रेति। नागेंद्रा णांगजश्रेष्ठानांहस्ताःशुण्डा कदलीविशेषाश्च परिणाहोविशालता तच्छालिरूपंस्वरू पंलब्ध्वापियथाक्रमंखचिकर्कशतात्कठोरखादेकांतेननियमेनशैसाचहेतोलोंकेतस्याःपा र्वसाऊर्वोरुपमानाबाह्याउपमानवरहिताजाताइसन्वयः । तदीयखेनेति तत्कालिकले नेसर्थः । ग्रीभकालिकवस्तुवर्णनस्यैवग्रीभवर्णनरूपखादितिभावः । एकक्रियेति द्धिप्राप्तिरूपकक्रियान्वयइयर्थः । एकगुणेतिउपमानबाह्यखरूपैकगुणेसर्थः ॥४३॥४॥
हिताहितेवृत्तितौल्यमपरातुल्ययोगिता ॥ प्रदी
यतेपराभूतिर्मित्रशात्रवयोस्त्वया ॥ ४५ ॥ अत्रहिताहितयोर्मित्रशात्रवयोरुत्कृष्टभूतिदानस्यपराभवदान स्यचश्लेषेणाभेदाध्यवसायावृत्तितौल्यं । यथावा॥ यश्चनिबंपरशु नायश्चैनंमधुसर्पिषा ॥ यश्चैनंगंधमाल्याद्यैःसर्वस्यकटुरेवसः ॥ अत्रवृश्चतिसिंचत्यर्चतिइत्याध्याहारेणवाक्यानिपूरणीयानि । पूर्वोदाहरणंस्तुतिपर्यवसायि इदंतुनिंदापर्यवसायीतिभेदः।इ यंसरस्वतीकंठाभरणोक्तातुल्ययोगिता ॥ ४५ ॥ हिताहितेइति । हिताहितविषयेइत्यर्थः । वृत्तितौल्यमिति । वृत्तिर्वर्तनव्यवहर