________________
चंद्रिकासमेतः वानामितरेषांवाधर्मैक्यंतुल्ययोगिता संकुचंतिसरोजा निस्वैरिणीवदनानिच॥४३॥ त्वदंगमार्दवेदृष्टेकस्यचित्ते नभासते ॥ मालतीशशभृल्लेखाकदलीनांकठोरता॥४४॥ प्रस्तुतानामप्रस्तुतानांवागुणक्रियारूपैकधर्मान्वयस्तुल्ययोगि ता। संकुचंतीतिप्रस्तुततुल्ययोगितायाउदाहरणं । तत्रप्रस्तुत चंद्रोदयकार्य्यतयावर्णनीयानांसरोजानांप्रकाशभीरुस्वैरिणी वदनानांचसंकोचरूपैकक्रियान्वयोदर्शितः। उत्तरश्लोकेनायि कासौकुमार्यवर्णनेप्रस्तुतेऽप्रस्तुतानांमालत्यादीनांकठोरता रूपैकगुणान्वयः। यथावा ॥ संजातपत्रप्रकरान्वितानिसमुह हंतिस्फुटपाटलत्वं॥विकस्वराण्यर्ककराभिमर्शाहिनानिपद्मा निचवृद्धिमीयुः।नागेंद्रहस्तास्त्वचिकर्कशत्वादेकांतशैत्यात्क दलीविशेषाः ॥ लब्ध्वापिलोकपरिणाहिरूपंजातस्तादूर्वोरु पमानबाह्याः॥ अत्रग्रीष्मवर्णनेतदीयत्वेनप्रस्तुतानांदिना नांपानांचैकक्रियान्वयः। ऊरुवर्णनेऽप्रस्तुतानांकरिकराणां कदलीविशेषाणांचैकगुणान्वयः ॥ ४३॥४४॥ तुल्ययोगितालक्षयति ॥ वर्ष्यानामिति । वर्ण्यलेनप्रस्तुतानामित्यर्थः । इतरेषांम स्तुतानाम् । एतच्चोभयमपिसावधारणं । वर्णानामवेतरेषामेववेत्यर्थः। बहुवचनमनेका र्थकम् । द्वयोर्धर्मेक्यस्यापिसंग्राह्यखात् । धर्मेक्यं धर्मस्यऐक्यमेकलं एकोधर्मइतिया वत् । सचचमत्कारकारीबोध्यः । एवंचानेकप्रस्तुतमात्रसंबद्धैकचमत्कारिधर्माने काप्रस्तुतमात्रसंबद्धकधर्मान्यतरखलक्षणंबोध्यम् । मुखंविकसितस्मितमित्यादावति प्रसंगवारणायानेकेति । अत्रचमुखप्रेक्षितादिरूपानेकवर्ण्यसंबंधोनकोधर्मइतितन्निरा सः । दीपकवारणायमात्रेति । प्रस्तुताप्रस्तुतप्रभेदसाधारण्यायान्यतरवनिवेशः। खदंगेति । भियांपतिदयितोक्तिः । तवांगस्यमार्दवेसौकुमार्येदृष्टेसतिकस्यचित्तेमाल सादीनांकगेरतानभासतेअपितुसर्वस्यैवेसर्थः । शशंबिभर्तीतिशशभृच्चंद्रस्तस्यलेखा कला । गुणक्रियारूपेति । एतच्चतथाविधधर्ममस्यप्रायशोगुणक्रियारूपत्वमिसभि प्रेसोर नतुलक्षणे तेनरूपेणधर्मस्यनिवेशः । गौरवात्प्रयोजनाभावाच्च । यत्तुकैश्चिदेत द्रंथक्षणलालसैर्धर्मस्यगुणक्रियारूपलेनलक्षणेनिवेशइयाशयमारोप्याभिहितं । तदे तदापाततः 'शासतिबयिहेराजन्नखंडावनिमंडलं ॥ नमनागपिनिश्चिंतेमंडलेशत्रुमि