________________
૪૮
कुवलयानंदः
पतेः कटाक्षाः क्षीरोदप्रसरदुरुवीची सहचराः ॥ एतास्तिस्रो प्यतिशयोक्तयः कार्यशैघ्यप्रत्यायनार्थाः ॥ ४२॥
असंतेति । अत्रहेतुकार्ययोरित्यनुवर्तते तत्पौर्वापर्येतिक्कचित्पाठः साधुरेव । व्य तिक्रमोऽत्रवैपरीत्यम् । अग्रेप्रथमं अनुनीतासमाहिता । कवींद्राणामिति । कविश्रे ष्ठानामंगण संबंधिन्यो भूमयः प्रथमतरमेव प्रथममेवचलतांच पलानां भृंगाणां भ्रमराणामा संगेनाकुलानांकरिणांमदजलस्यामोदेनपरिमलेनमधुरारमणीया आसन्नभवन् । पश्चाद नंतरं तेषांकवीनामुपरिरुद्रसंज्ञकस्यनृपतेरमीदृश्यमानाः कटाक्षाः पतिताः । कीदृशाः क्षीरमुदकं यस्य तथाभूतस्यक्षीरार्णवस्य प्रसरती नामुरुवीचीनांबृद्द तरंगा णांसहचरास्तत्स दृशाइत्यर्थः । उदकस्योदः संज्ञायामित्युदादेशः । अत्रयथोक्तकटाक्षरूपकार्यमुखेननृ पतिप्रसादरूप हेतुकथनं पूर्वस्माद्विशेषः । एताअव्यवहितोक्ताः । अथोक्तेषुप्रभेदेष्वनुगत प्रवृत्तिनिमित्ताभावात्कथमतिशयोक्तिपदप्रयोग इतिचेदत्राहुः । तावत्प्रभेदान्यतम त्वमेव सर्वानुगतमतिशयोक्तिपदप्रवृत्तिनिमित्तं तदेवचसामान्यलक्षणमिति । नव्यास्तु निगीर्याध्यवसानमेवातियोक्तिः प्रभेदांत रंत्वनुगतरूपाभावाद लंकारांतरमेव । नचा न्यत्वादिप्रभेदेष्वन्यत्वादिभिरभेदादीनां निगरणं संभवतीतिवाच्यम् । अन्यत्वादिभिर भिन्नवस्तुप्रतीतेरेवचमत्कारित्वेनानुभवसिद्धतयान्यत्वादिभिरभेदमतीसंगीकारेऽनुभ वासंगतेः । अन्यतमत्वंतुनालंकारविभाजकोपाधितांभजते चमत्काराप्रयोजकत्वादिति वति । वस्तुतस्तु रूपकभिन्नत्वेस तिचमत्कृतिजनकाहार्यारोपनिश्चयविषयत्वमेवातिश योक्तिसामान्यलक्षणं । रूपकवारणायससंतं भ्रांतिवारणायाहार्येति उत्प्रेक्षानिरासा यनिश्चयेति। रूपकातिशयोक्तावभेदस्य द्वितीयप्रभेदेऽन्यत्वस्य तृतीये संबंधस्यचतुर्थेऽसंबं धस्यपंचमेसहत्वस्यषष्ठेहेतुप्रसक्तिजन्यत्वस्यसप्तमे पूर्वापरत्त्रयोश्च तथाविधारोपविषयत्व सत्त्वात्सर्वत्र लक्षणसमन्वयः। नचैवंविधारोपस्यरूपकस्वभावोक्तिभिन्नेषुप्रायशः सर्वालं कारेषु सत्त्वादतिप्रसंगइतिवाच्यं । इष्टापत्तेः । अलंकारांतराणांचमत्कारेप्रधानतयातद गलेनावस्थिताया अतिशयोक्तेरप्राधान्येनव्यपदेशानईत्खात् । प्राधान्येनव्यपदेशाभवं तीतिन्यायात्। अलंकारांतराणामेवप्रधानत्वेन व्यपदेशार्हखात् । अतएवकाव्यप्रकाशकृ ताविशेषालंकारप्रसंगेऽभिहितं सर्वत्रैवंविधेविषयेऽतिशयोक्तिरेवप्राणत्वेनावतिष्ठते । तांविनाप्रायेणालंकारत्वाभावात् । अतएवोक्तं ' सैषासर्वत्रवक्रोक्तिरनयार्थीविभाव्य ते ॥ यत्नोऽस्यांकविभिः कार्यः कोलंकारोनयाविना ' इति ॥ दंडिनाप्युक्तं 'अलंकारां तराणामप्येक माहुः परायणम् । वागीशसहिता मुक्तिमिमामतिशयाव्हयामिति' ॥४२॥ इति श्रीमत्तत्सदुपाख्यवैद्यनाथ कृतायामलंकारचंद्रिकायां श्रीमद्रंगराजाध्वरींद्रसूनुश्रीम दप्पयदीक्षितकृत कुवलयानंदटीकायामतिशयोक्तिमकरणं संपूर्णम् ॥ ॥ ॥ ॥