SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३६ कुवलयानंदः विषयतातमोविषयेसर्थः। प्रतिरोधकखादीयादिपदात्पसरणशीलखस्यसंग्रहः। प्रियैःप तिभिर्विघटितावियुक्ताः। व्यापनस्पेतिषष्ठ्यंतस्यपूर्ववदुत्प्रेक्षापदेनान्वयः । एवमग्रेत नस्यतमसइत्यस्यापि । अनुपादानादितिविषयिवाचकाभ्यालिंपतिवर्षतिभ्यामन्ये नानुपादानादिसर्थः । यथाश्रुतेताभ्यामेवसाध्यवसानलक्षणयोपादानादसंगतेः । उक्तविषयमेवेति । सकृदुच्चारिताभ्यांलिपतिवर्षतिभ्यांशत्त्यालेपनवर्षणयोःसाध्य वसानलक्षणयाचसाधारणधर्मपुरस्कारेणव्यापनस्यचोपस्थापनस्ययुगपत्तिद्वयविरो धेनासंभवादित्याशयः। स्मृतनिरुक्तस्मृतेः । उत्प्रेक्षणीयतया उत्प्रेक्षाविषयतया । अन्यत्रोत्प्रेक्षायां । अन्वयसंभवादितिनिराकांक्षवादितिभावः । अतएवाख्याता र्थस्यकर्तुःक्रियोपसर्जनखेनान्यत्रान्वयासंभवादेवकचिदतएवेत्युत्तरमयमेवव्याख्यान ग्रंथ प्रमादलिखितोदृश्यते । न्यग्भूतेतिगुणभूतइयर्थः । स्वक्रियेति । क्रियांप्रति साधनसेनान्वितइयर्थः । व्यपेक्षितुमाकांक्षितुं । नालंनसमर्थः। तथाचनिराकांक्षखा दुपमानखेनान्वयोनसंभवतीतिभावः । एतेनतमसिलेपनकर्तृवमुत्पेक्ष्यमिसलंकारसर्व स्वकारमतमपास्तम् । तस्यापिकर्तृविशेषणवाद्विववक्षितविवेकेनलेपनस्यैवोत्प्रेक्ष्यखा च । एवंचप्रधानभूतलेपनक्रियागोचराभावनैवनिगीर्णव्यापनविषयेतिसिदं । नचयु गपदृत्तिद्वयविरोधाशंक्यस्तदनभ्युपगमात् । केचित्तुतमोनभसोर्विषयस्तत्कर्तृकलेपनवर्षणस्वरूपधर्मोत्प्रे क्षेत्याहुः। तन्मतेस्वरूपोत्प्रेक्षायांधयुत्प्रेक्षाधर्मोत्प्रेक्षाचेत्ये चंद्वैविध्यंद्रष्टव्यम् । चरणयोःस्वतःसिद्धरक्तिमनिवस्तुतोवि क्षेपर्णनहेतुरित्यहेतोस्तस्यहेतुत्वेनसंभावनाहेतूत्प्रेक्षाविक्षेप णस्यविषयस्यसत्त्वात्सिद्धविषया। चंद्रपद्मविरोधेस्वाभावि केनायिकावदनकान्तिप्रेप्सानहेतुरितितत्रतहेतुत्वसंभावना हेतूत्प्रेक्षावस्तुतस्तदिच्छायाअभावादसिद्धविषया । मध्यः स्वयमेवकुचौधरति नतुकनकदामबन्धत्वेनाऽध्यवसितायाव लित्रयशालितायाबलात्इतिमध्यकर्तृककुचकृतेस्तत्फलत्वेनोत्प्रेक्षासिद्धविषयाफलोत्प्रेक्षा । जलजस्यजलावस्थितेरुद वासतपस्त्वेनाऽध्यवसिताया कामिनीचरणसायुज्यप्राप्तिन फलमिति तस्या गगनकुसुमायमानायास्तपःफलत्वेनोत्प्रेक्ष णादसिद्धविषयाफलोत्प्रेक्षा ।
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy