________________
चंद्रिकासमेतः
केचिदितिमतइतिचास्वरसोद्भावनं । तद्वीजंतुतमानभसोः कर्तु खेन विषयखेनचवा रद्वयमन्वयक्लेशः । तथाधयुत्प्रेक्षासाधर्मप्रयुक्ताधर्मोत्प्रेक्षा तुतत्सहचरितधर्मसंबंधमयु केतिलक्षणाननुगमः । नचतभिष्ठतत्समानाधिकरणान्यतरत्वेन धर्मनिवेशान्नाननुगमड़ तिवाच्यं । सर्वत्र सादृश्यनिमित्तायाएवोत्प्रेक्षायाः संभवेनान्यतरत्वादिनिवेशप्रयुक्तगौ रवस्यानुपादेयत्वादिति । हेतुखेनेति हेतुरूपतयेसर्थः । हेतु संभावनाहेतुरूपता संभा वना । फलत्वेनफलरूपतया । एवमग्रेपिबोध्यं । अथेोदाहृतासूत्प्रेक्षासुबोधप्रकारःम दर्श्यते । तत्रधूमस्तोममिया दौकोकांगनाविरहानलसंबंधिधूमस्तोमा भिन्नतमोविषया संभावने तिबोधः । नामार्थयोरभेदान्वयात् । एवंमुखं चंद्रमन्य इत्यादावपि । नूनंमुखंचं द्रइयादीतु चंद्रप्रकारक संभावनाविपयोमुखमितिबोधः । मुखविषयाचंद्रप्रकारिकाच सं भावनातादात्म्यसंसर्गिकैव। तथानुभवाच्चमत्कारप्रयोजकस्यसंसंगीतरस्याभावाच्च। नचै चंद्रप्रकारिकातस्य चंद्रोपसर्जनत्वात् । एवंधुवेवादिशब्दसमभिव्याहारेपिबोध्यम् । लिपतीवेसनुक्तविषयोत्प्रेक्षोदाहरणे तुलिंपतिना साध्यवसानलक्षणयालेपनव्यापनोभ यसाधारणेनसांद्रमलिनीकारकत्वादिनारूपेणोपस्थापिते तमोव्यापनेलेपनसंभावनान्व यात्सांद्रमलिनीकारकं तमः कर्तृकांगकर्मलेपन प्रकारकसंभावनाविषयइतिबोधः । व्यं जनयोपस्थितेव्यापनेतादृशसंभावनान्वयइतिप्रदीपकृतः । एवंवर्षतीसादावपिबोध्य म् । विक्षेपणावभियादि हेतूत्प्रेक्षोदाहरणेहेतुः पंचम्यर्थः । तत्रचाभेदेन सर्था न्वयः । हेतोश्चस्वप्रयोज्याश्रयत्व संबंधेनरक्तत्वविशिष्टेतस्यप्रकारतासंबंधेन संभावना यांतस्याश्चविषयतयाचरणयोरन्वयः । तथाचभूम्यधिकरणक विक्षेपणाभिन्नहेतुकर क्तप्रकारकसंभावनाविषयावंघी इतिबोधः । नचतादात्म्य संबंधे नहेतुविधेयकत्वाभावा
हेतूत्प्रेक्षास्यात्कितुतादात्म्येनतथाविधरक्त स्वरूपोत्प्रेक्षैवेतिवाच्यम् । विवक्षित
३७
विवेकेनविक्षेपणेहेत्वभेदस्योत्प्रेक्षणीयतयाविक्षेपणंप्रतिविशेष्यभूतस्यापितोर्विधेयखो पगमात् । मुखंचंद्रइयारूपकइवानुयोगित्वमुखस्याभेदस्य विक्षेपण संसगत्वाभ्युपगमेनच विक्षेपणेहेत्वभेद भानसंभवात् । हेतुविशिष्टस्वरूपोत्प्रेक्षायामुखतः प्रतीतावपिविवक्षावशे नहेतूत्प्रेक्षात्वेनैवव्यपदेशः । यथादद्भ्राजुहोतीसत्रमुखतोद धिविशिष्टहोममतीतावपिवि वक्षितविवेकेन होमेदधिविधित्वव्यपदेशइतिबोध्यं । न चस्वप्रयोज्यत्व संबंधेनस्वप्रयोज्या श्रयत्व संबंधेनवा हेतुरूपधर्मोत्प्रेक्षैवरक्तादौ स्वीक्रियतां कृतमीदृशकल्पनाक्लेशेनेतिवाच्य म् । धर्मोत्प्रेक्षांगीकारेदूषणस्यप्रागेवावेदितत्वात् । अतएव ' हर्षाल्लग्नामन्येल लिततनु तपादयोः पद्मलक्ष्मीः' इतिहेतूत्प्रेक्षामुदाहृतवतः प्रकाशकृतो पितत्र हर्षहेतुकलगनतादा त्म्य संभावनमेवास्वाभाविकेलगनेऽभिमतम् । अस्मदुक्तरीयातुलक्ष्मीरूपेविषयेयथो क्तहर्षहेतुकलगनतादात्म्यसंभावनमुचितं । लगनस्यधयुपसर्जनत्वेनसंभावनायामन्व