________________
चंद्रिकासमेतः मुक्तिः । हियस्मात्तेपांछायादीनांतत्रंदुमध्यभागेकथंचिदपिकेनापिप्रकारेणप्रसक्ति
स्तिीसन्वयः । वैशाखमंथमंथानमंथानोमंथदंडकेइसमरः । नास्तीतीति । इति हेतोरित्यर्थः ॥ २६ ॥
अन्यत्रतस्यारोपार्थःपर्यस्तापन्हुतिस्तुसः॥ ना
यंसुधांशुःकिंतर्हिसुधांशुःप्रेयसीमुखम् ॥ २७॥ यत्रक्वचिद्वस्तुनितदीयधर्मनिन्हवः अन्यत्रवर्णनीयेवस्तुनित स्यधर्मस्यारोपार्थःपर्यस्तापन्हुतिः। यथाचंद्रेचंद्रत्वनिन्हवो वर्णनीयेमुखेतदारोपार्थः । यथावा ॥ हालाहलोनैवविवि घरमाजनाःपरंव्यत्ययमत्रमन्वते ॥ निपीयजागर्तिसुखेनतं शिवःस्टशनिमांमुह्यतिनिद्रयाहरिः॥ पूर्वोदाहरणेहेतूक्तिर्ना स्त्यत्रतुसाऽस्तीतिविशेषः । ततश्चपूर्वापन्हुतिवदत्रापिदैवि ध्यमपिद्रष्टव्यम् ॥ २७ ॥ पर्यस्तापन्हुतिमाह ॥ अन्यत्रेति । सःअपन्हवः। तथाचतदारोपार्थस्तस्यापन्हवइ तिलक्षणम् । निषेधस्यचनखाधिकरणेप्रतियोग्यारोपार्थखसंभवोनवास्वा धिकरणेस्वा रोपइत्यर्थसिद्धमेवारोपस्यान्याधिकरणसमन्यत्रेत्यनेनोक्तं । अतएवपर्यस्तापन्हुतिरि त्युच्यते । पर्यस्ताआरोपविपरीतारोपव्यधिकरणे तितदर्थात् । नचचंद्रेचंद्रखनिषेध स्यकथंमुखेतदारोपार्थवमितिवाच्यं । आरोपदाळसंपादकलेननिषेधस्यतदर्थतायाअनु भवसिद्धखात् । अतएवढारोपरूपकमेवेदंनापन्हुतिरितिमाचांसिद्धांतस्तदनुसारेणैव चचित्रमीमासायांप्रकृतस्यनिषेधेनयदन्यत्वप्रकल्पनमियपन्हुतिलक्षणमुक्तं।इहखलंका ररत्नाकराद्यनुसारेणायम्मभेदउपदर्शितसामान्यलक्षणाभिप्रायेणापन्हुतिलेनोक्तइति निरवा । हालाहलइति । हालाहलोविर्षनैवभवतिकिंतुरमालक्ष्मीविषं । जनाःपरंके वलमत्रास्मिन्विषयेव्यसयंवैपरीत्यंमन्वतेअभ्युपगच्छंति । कुतस्तत्राह । यस्माच्छि वस्तं हालाहलंनिपीयसुखेनजागर्ति । हरिस्तुइमारांस्पृशन्त्सननिद्रया मुह्यति । स्मर नितिपाठेस्मरनपिमुह्यति । किमुस्पृशनिसर्थः । तथाचरमायाविषरूपलेमोहजन कलंहेतुः । हालाहलस्यतखापन्हवेचजागरमुखप्रयोजकखमितिबोध्यं । हालाहलोवि पेइतिविश्वः । अत्रस्पृशन्मुह्यतीतिकार्यकारणयोःपौर्वापर्यविपर्ययरूपातिशयोक्तिर लंकार साहेतूक्तिः । ततश्चेति । हेतूक्तितदनुक्तिरूपभेदादित्यर्थः। पूर्वापन्हुतिवच्छुद्धा पन्हुतिवत् । द्वैविध्यंशुद्धपर्यस्तापन्हुतिहेतुपर्यस्तापन्हतिरिसेवंद्विप्रकारखम् ॥२७॥
भ्रांतापन्हुतिरन्यस्यशंकायांभ्रांतिवारणे ॥ ता