________________
कुवलयानंदः । पंकरोतिसोत्कंपंज्वरःकिनसखिस्मरः ॥ २८ ॥ अत्रतापंकरोतीतिस्मरवृत्तांतेकथितेतस्यज्वरसाधारण्याजु बुद्ध्यासख्याज्वरःकिमितिपृष्ट नसखिस्मरइतितत्त्वोक्त्यानी तिवारणकृतं । यथावा॥ नागरिकसमधिकोन्नतिरिहमहिषः कोयमुभयतःपुच्छः ॥ नहिनहिकरिकलभोयंशुंडादंडोयम स्यनतुपुच्छम् ॥ इदंसंभवद्भांतिपूर्विकायांभ्रांतापन्हुतावुदा हरणं । कल्पितभ्रांतिपूर्वायथा॥ जटानेयवेणीकृतकचकला पोनगरलंगलेकस्तूरीयंशिरसिशशिलेखानकुसुमम् ॥ इयं भूति गेप्रियविरहजन्माधवलिमापुरारातिभ्रांत्याकुसुमशर किंमांप्रहरसि ॥ अत्रकल्पितभ्रांतिर्जटानेयमित्यादिनिषेध मात्रोन्नेया पूर्वप्रश्नाभावात् । दंडीत्वत्रतत्त्वाख्यानोपमेत्युप माभेदंमेने । यदाह ॥ नपञमुखमेवेदंन गौचक्षुषीइमे ॥ इतिविस्पष्टसादृश्यात्तत्त्वाख्यानोपमामतेति ॥२८॥ भ्रांतापन्हुतिरिति । अन्यस्यप्रकृतस्य भ्रांतिवारणेवार्यतेऽनेनेतिवारणं । तथाच भ्रांतिवारकेतत्वाख्यानेसतीत्यर्थः। भ्रांतंभ्रमः । भावेक्तः। भ्रांत्यपन्हुतिरित्यर्थः । एवंचतत्वकथनहेतुकभ्रांतिविषयनिषेधोभ्रांतापन्हुतिरितिलक्षणंबोध्यं । तस्यतापका रिवरूपस्मरवृत्तांतस्य । नागरिकेति। नगरेभवोनागरिकस्तंप्रतिग्रामीणस्यप्रश्नः। सम धिकापश्वंतरेभ्यउन्नतिरुच्चतायस्यैवंभूतउभयतोमुखपृष्ठभागयोः पुच्छंयस्यैवंभूतश्चको यंमहिषइति नहिनहीत्युत्तरं । महिषइत्यनुपज्यते । अयंकरिकलभाकरिशावकः।क लभःकरिशावकइतिकोशात्कलभइत्येतावतैवसिद्धेकरिपदमुत्कृष्टकरिबोधार्थ । अयम स्यशुंडादंडोनतुपुच्छमिति । पुच्छइतिपाठोप्यर्द्ध दिखात्साधुरेव । अप्रयुक्तवतुतत्र परंविचार्यमितिपूर्वोदाहरणेसंदेहरूपभ्रांतिविषय वरखापन्हवः ज्वर किमितिमश्नेन तद्विषयसंदेहावगमात। इहतुमहिषखनिश्चयरूपभ्रांतिविषयस्यमहिषवस्येतिततोभेदः। जटेति विरहिण्याइयमुक्तिः। हेकुसुमशरपुरारातेहरस्यभ्रांसामांकिंकुतःमहरसिपीडय सि।यतोनेयंजटाकिंतुवेणीकृतोऽवेणीवेणीसंपद्यतेतथाकृतःकचानांकालपः। तथागलेग रलं तदपित्वियंकस्तूरी। एवंशिरसिनैषाशशिलेखाकिंतुकुसुमं । तथाइयमंगेभूतिर्भस्म नभवतिपरंतुप्रियविरहाजन्मयस्यैवंभूतोधवलिमापांडिमेति।अवयॊबहुव्रीहिर्व्यधिक रणोजन्मायुत्तरपदइतिवामनसूत्रायधिकरणोपिबहुव्रीहिनदुष्टः। कल्पितेतिकुसुमथरे