________________
- चंद्रिकासमेतः उत्प्रेक्षितेत्यर्थः । निषेधमात्रोन्नेयेति ।निषेधस्यप्रसक्तिपूर्वकलादितिभावः। मेनेइसस्व रसोद्भावनं । तद्बीजंतूपमाबोधकस्येवादेरसत्त्वेपितदुपगमेरूपकस्याप्युपमावस्यादिति स्पष्टमेव ॥ २८॥
छेकापन्हुतिरन्यस्यशंकातस्तथ्यनिन्हवे ॥ प्र
जल्पन्मत्पदेलमाकांतःकिनहिनूपुरः ॥२९॥ कस्यचित्कंचित्प्रतिरहस्योक्तावन्येनश्रुतायामुक्तेस्तात्पर्यात रवर्णनेनतथ्यनिन्हवेछेकापन्हुतिः। यथा नायिकयानर्मसखी प्रतिप्रजल्पन्मत्पदेलग्नइतिस्वनायकवृत्तांतेनिगद्यमानेतदाक
Wकांतःकिमितिशंकितवतीमन्याम्प्रतिनूपुरइतिनिन्हवः । सीत्कारंशिक्षयतिव्रणयत्यधरंतनोतिरोमांचम् ॥ नागरिकः किंमिलितोनहिनहिसखिहैमनःपवनः ॥ इदमर्थयोजनया तथ्यनिन्हवेउदाहरणं । शब्दयोजनयायथा ॥ पञत्वन्नयने स्मरामिसततंभावोभवत्कुंतलेनीलेमुह्यतिकिंकरोमिमहितैः क्रीतोऽस्मितेविभ्रमैः ॥ इत्युत्स्वप्नवचोनिशम्यसरुषानिर्भ त्सितोराधयाकृष्णस्तत्परमेवतव्यपदिशन्क्रीडाविटःपातुवः॥ । सर्वमिदंविषयांतरयोजनेउदाहरणे । विषयैक्येप्यवस्थाभेदे नयोजनेयथा ॥ वदंतीजारवृत्तांतंपत्यौधूर्तासखीधिया ॥ प तिंबुढासखिततःप्रबुद्धास्मीत्यपूरयत् ॥ २९ ॥ छेकापन्हुतिरिति । छेकोविदग्धस्तत्कृताऽपन्हुतिश्छेकापन्हुतिरितिलक्ष्यनिर्देशः वाक्यान्यथायोजनहेतुकःशंकितताविकवस्तुनिषेधइतिलक्षणम् । अन्यस्यशंकातइत्य न्यशंकाया निवर्तनीयलेनहेतुतयाव्यपदेशः। संतापात्स्नातीतिवत् । अत्रचशुद्धाप न्हुतिवारणायाद्यविशेषणं। ममकिलश्रुतिमाहतदर्थिकामित्यधिकताद्रूप्यरूपकवारणा यशंकितेति । नचानेनैवशुद्धापन्हुतिवारणाद्वाक्येसादिव्यर्थमितिवाच्यम् ॥ 'कस्यवा नभवेद्रोषःप्रियायाःसवणेधरे॥स गंपद्ममाघ्रासीर्वारितापिमयाधुना॥' इतिव्याजोक्ता वतिप्रसंगवारकखेनतत्सार्थक्यात् । यद्वक्ष्यति। छेकापन्हुतेरस्याश्चायं विशेषोयत्तस्यां वचनस्यान्यथानयनेनापन्हवः। अस्यामाकारस्यहेलंतरवर्णनेनगोपन मिति। तथ्यनिन्ह वेइति । ता विकनिषेधेडसर्थः । नूपुरोमंजीरः। मंजीरोनूपुरोऽस्त्रिवामियमरः । नर्मस खीक्रीडासखी । अत्रकान्तपराया मजल्पन्मत्पदे लग्नइत्युक्तेपुरस्तात्पर्यकखवर्णने