________________
३२
कुवलयानंदः नकांतखापन्हवोमुख्योनूपुराभेदपतिपत्तिस्तुतदंगमितिबोध्यम् । सीत्कारमिति । सीत्कारंतदनुकारिमुखध्वनिशिक्षयति। अधरंअधरोष्ठम् । व्रणयतिव्रणोस्यातीतित्रणी प्रणिनंकरोतीसर्थेतत्करोतीतिणिच् । तथारोमांचंतनोतिविस्तारयतीतिवाक्यत्रयंना गरिकाभिमायणप्रियसखींप्रतिकयाप्युक्तं तदाकर्ण्यनागरिकःकिंमिलितइतिशंकितव तीमन्यांप्रतितच्छंकानिवृत्तयेनहीसादिनाहैमन्तिकपवनपरसवर्णनेनतालिकस्यनागरि कस्यापन्हवः। सीत्कारशिक्षादिकर्तृवस्यनागरिकइवपवनेपिसत्त्वात्। तदाह। अर्थयोज नयेति । विवक्षिताविवक्षितसाधारणस्यार्थस्याविवक्षितार्थसंबंधित्ववर्णनयेत्यर्थः। इ दमित्युदाहरणमितिचजात्यभिप्रायेणैकवचनम् । हेमंतशब्दात्तत्रभव इयर्थेसर्वत्राणचत लोपश्चेसणितलोपेचहेमनइतिरूपसिद्धिः । प्रजल्पन्नित्युदाहरणेएकस्य वाक्यस्यान्य थायोजनमिहखनेकेषामितिभेदः । शब्दयोजनयेति । अर्थभेदेपिशब्दश्लेषमात्रेणेत्य र्थः । पद्मइति । क्रीडायाविटोभोक्ताकृणोवोयुभान्पातुरक्षवितिसंबंधः। कीदृशः। इत्युत्खनचःस्वप्नेउद्गतमुत्स्वप्नंवचनमर्थात्कृष्णस्यानुभाष्यानूघराधयानिर्भत्सितःस न्तद्वचनंतत्परमेवराधापरमेवव्यपदिशन्कथयन् । इतिकिं । हे पोरमेवनयनेसततंभरा मि । नीलेभवत्या कुंतलेकेशपाशेममभावोंत:करणवृत्तिरूपः। मुह्य िमोहंमाप्नोति।न नुचित्तासंगोनिवर्त्यतांतत्राह । किंकरोमिअकिंचित्करोस्पियतस्तेतवमहितैःपूज्यैर्वि भ्रमैर्विलासैक्रीतोस्पिमूल्येनगृहीतोस्पीति। किंकरोस्पीतिकचित्पाठोयुक्ततरः। तत्र चास्त्रीत्यहमर्थकमव्ययं । अहंकिंकरोदास-क्रीतोस्मीत्यर्थः । राधापरखेतुहेराधेइत्यर्था संबोधनं । पद्मरूपेवनयनेस्तरामीतिविशेषः। शेषपूर्ववत् । अत्ररमासंबोध्यकस्तन्नयन स्मरणरूपोनवाक्यार्थोऽपिवसंबोध्यकः । पद्मरूपखन्नयनस्मरणरूपइत्यपन्हवस्तत्प रमेवतद्यपदिशन्नित्यनेनप्रकाश्यते। नचात्रार्थस्यरमाराधासाधारणवमपितुप इतिलिं गवचनश्लिष्टशब्दयोजनैवेति । विषयांतरेति । विवक्षितविषयभिन्नेसर्थः । अवस्था जाग्रत्स्वप्नादिरूपा । वदंतीति । पत्यौभतरिसखीधियासखिभ्रमेणजारवृत्तांतस्वका मुकवातावदंतीधूर्ताकाचित्पतिबुध्वासखीत्यादिवाक्यशेषमपूरयत्पूरितवती । सखी तिपुनःसंबोधनमप्रतार्यतासूचनाय । तत उक्तवृत्तांतानंतरंप्रबुद्धाजागरणवती । अत्र नासौजाग्रदवस्थावृत्तांतःकिंतुस्वा प्रकइत्यवस्थाभेदयोजनयापन्हवःसखीत्यादिवाक्य शेषेणप्रकाश्यते ॥ २९ ॥
कैतवापन्हुतिय॑क्तोव्याजाद्यैर्निन्हुतेःपदैः ॥ निर्या तिस्मरनाराचाः कांतादृक्पातकैतवात् ॥ ३० ॥ अनासत्यत्वाभिधायिनाकैतवपेदननेमेकांताकटाक्षाः किंतु