Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
- चंद्रिकासमेतः उत्प्रेक्षितेत्यर्थः । निषेधमात्रोन्नेयेति ।निषेधस्यप्रसक्तिपूर्वकलादितिभावः। मेनेइसस्व रसोद्भावनं । तद्बीजंतूपमाबोधकस्येवादेरसत्त्वेपितदुपगमेरूपकस्याप्युपमावस्यादिति स्पष्टमेव ॥ २८॥
छेकापन्हुतिरन्यस्यशंकातस्तथ्यनिन्हवे ॥ प्र
जल्पन्मत्पदेलमाकांतःकिनहिनूपुरः ॥२९॥ कस्यचित्कंचित्प्रतिरहस्योक्तावन्येनश्रुतायामुक्तेस्तात्पर्यात रवर्णनेनतथ्यनिन्हवेछेकापन्हुतिः। यथा नायिकयानर्मसखी प्रतिप्रजल्पन्मत्पदेलग्नइतिस्वनायकवृत्तांतेनिगद्यमानेतदाक
Wकांतःकिमितिशंकितवतीमन्याम्प्रतिनूपुरइतिनिन्हवः । सीत्कारंशिक्षयतिव्रणयत्यधरंतनोतिरोमांचम् ॥ नागरिकः किंमिलितोनहिनहिसखिहैमनःपवनः ॥ इदमर्थयोजनया तथ्यनिन्हवेउदाहरणं । शब्दयोजनयायथा ॥ पञत्वन्नयने स्मरामिसततंभावोभवत्कुंतलेनीलेमुह्यतिकिंकरोमिमहितैः क्रीतोऽस्मितेविभ्रमैः ॥ इत्युत्स्वप्नवचोनिशम्यसरुषानिर्भ त्सितोराधयाकृष्णस्तत्परमेवतव्यपदिशन्क्रीडाविटःपातुवः॥ । सर्वमिदंविषयांतरयोजनेउदाहरणे । विषयैक्येप्यवस्थाभेदे नयोजनेयथा ॥ वदंतीजारवृत्तांतंपत्यौधूर्तासखीधिया ॥ प तिंबुढासखिततःप्रबुद्धास्मीत्यपूरयत् ॥ २९ ॥ छेकापन्हुतिरिति । छेकोविदग्धस्तत्कृताऽपन्हुतिश्छेकापन्हुतिरितिलक्ष्यनिर्देशः वाक्यान्यथायोजनहेतुकःशंकितताविकवस्तुनिषेधइतिलक्षणम् । अन्यस्यशंकातइत्य न्यशंकाया निवर्तनीयलेनहेतुतयाव्यपदेशः। संतापात्स्नातीतिवत् । अत्रचशुद्धाप न्हुतिवारणायाद्यविशेषणं। ममकिलश्रुतिमाहतदर्थिकामित्यधिकताद्रूप्यरूपकवारणा यशंकितेति । नचानेनैवशुद्धापन्हुतिवारणाद्वाक्येसादिव्यर्थमितिवाच्यम् ॥ 'कस्यवा नभवेद्रोषःप्रियायाःसवणेधरे॥स गंपद्ममाघ्रासीर्वारितापिमयाधुना॥' इतिव्याजोक्ता वतिप्रसंगवारकखेनतत्सार्थक्यात् । यद्वक्ष्यति। छेकापन्हुतेरस्याश्चायं विशेषोयत्तस्यां वचनस्यान्यथानयनेनापन्हवः। अस्यामाकारस्यहेलंतरवर्णनेनगोपन मिति। तथ्यनिन्ह वेइति । ता विकनिषेधेडसर्थः । नूपुरोमंजीरः। मंजीरोनूपुरोऽस्त्रिवामियमरः । नर्मस खीक्रीडासखी । अत्रकान्तपराया मजल्पन्मत्पदे लग्नइत्युक्तेपुरस्तात्पर्यकखवर्णने

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202