Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay

View full book text
Previous | Next

Page 23
________________ चंद्रिकासमेतः वावाच्यइतिवातिकानुसारात् । विलोचनंविनेसन्वयः । शंभुरिति । अत्राप्य यमियनुषंजनीयम् । अन्यथाऽतिशयोक्त्यापत्त्यारूपकोदाहरणखासंगतः । अद्यराज भावावस्थायांसमदृष्टितांसमसंख्यलोचनतामेकरूपलोचनवत्तांच । मुखेंदुनेति अत्रे दुपदमिदुकार्यकारिपरम् । किमिंदुनेतिप्रसिद्धचंद्राद्भेदविवक्षणात् । अतश्चंद्रतादू प्यरूपकमिदम् । नचात्रोत्तरपदार्थप्राधान्यादिंदुकार्यकारिणिमुखाभेदभानान्मुखाभेद रूपकंस्थानतुचंद्रतादूप्यरूपकमितिवाच्यं । व्युत्पत्तिवैचित्र्येणमुखस्यस्वनिष्ठाभेदप्रति योगितसंसर्गेणान्वयाभ्युपगमाद्विशेषणानुयोगिकस्यापिविशेषणसंबंधताया:स्वामिल स्यषष्ठयर्थववादिभिःप्राचीनैश्चैत्रस्यधनमिसादावंगीकारात् । एवंचमुखनिष्ठाभेदप्रति योगीचंद्रस्तत्कार्यकारीवेतिबोधान्नमुखाभेदरूपकापतिर्मुखपतियोगिकाभेदस्याभाना दिसेवमन्यत्राप्यूह्यम् । अमुधेति । सुधासागरादुदिताउत्पन्ना प्रसिद्धालक्ष्मीरियंतुनतथे तिन्यूनखोक्तिः । अतिरिच्यतइति । निष्कलंकतयाअधिकोभवतीयर्थः। लक्षणश्लो कंव्याचष्टे । विषय्युपमानेसादि । विषयिणोऽभेदेनरूपेणचेतिपाठः। रूपेणआल्हा दकखादिनातादूप्येण । कचित्तादूप्येणचेसेवपाठः। परमार्थतस्तु ।प्रामाणिकपुस्तकेषु विषयिणोरूपेणविषयस्यरंजनमितियुक्ततर पाठः । तेनतच्चेसादे पौनरुत्तय मितिध्ये यं । हरिद्रादिनापटादिरंजनेप्रयुक्तस्यरंजनशब्दस्येहप्रवृत्तौबीजमाह । अन्यरूपेणेति। रूपंरक्तपीतादिकं । अभेदतादूप्येचतथाचान्यदीयधर्मेणान्यस्यतद्वत्तासंपादनखसामा न्यादिहगौणरंजनशब्दप्रयोगइतिभावः। तच्चेति । रंजनचेसर्थः । प्रसिद्धति । कवि संप्रदायप्रसिद्धोपमानाभेदेनलब्धात्मकमियर्थः । रूपपदस्याभेदताप्योभयसाधारण खादितिभावः । अभेदेनरूपेणचेतिपाठेतुतच्चेसत्रचशब्दोहेवर्थकः । तेनपूर्वोक्तस्यैवस मर्थनमितिनपौनरुत्तयं । तावद्विधातरोक्त प्रागुहेशक्रमप्रातिलोम्येनेति । निर्देशक्रम वैपरीसेनेसर्थः । एतदेवविशदयति । येनेसादि । विशेषणेनेतिहेतौतृतीया । पुरदग्धृ त्वविशेषणहेतुकशिवाभेदानुरंजनादिसर्थः। ननुन्यूनत्ववर्णनेभेदापकर्षयो प्रतीते कथं चमत्कारितेत्यतआह। अभेददाळपादकत्वादिति। विशेषनिषेधस्यशेषाभ्यनुज्ञानफ लकतयानिषिद्धव्यतिरिक्तसकलगुणशालितामतीतावेकदेशविकृतमनन्यवद्भवतीति न्यायेनाभेदनिश्चयसंपादकखादित्यर्थः। विभावनात्मकाशनात्। चंद्रज्योत्स्नेति। राजा नंप्रतिकस्यचिदुक्तिः। हेभगवन् चंद्रज्योत्स्नावद्विशदंश्वेतंपुलियस्यतथाभूतेस्मिन्शर वाःशरयूनामकनद्याःसैकतेसिकतामयदेशेकयोश्चित्सिद्धतरुणयोश्चिरतरमतिचिरका लंवादरूपंद्यूतमभूताकीदृक्तत्राह। एकःसिद्धयुवाकैटभंदैस विशेषप्रथमंनिहतंवक्तिवदति अन्यःकंसंपथमंनिहतंवक्ति सकंसकैटभयोनिहताखंतत्रतयामध्यपूर्वकाहेतइतितत्त्वकथ ये सन्वयः। यद्यपिमुनिप्रभृतावेवभगवनियामंत्रणमुचितंनराजादौतथापिराज्ञोभगवत्ता

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202