SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः वावाच्यइतिवातिकानुसारात् । विलोचनंविनेसन्वयः । शंभुरिति । अत्राप्य यमियनुषंजनीयम् । अन्यथाऽतिशयोक्त्यापत्त्यारूपकोदाहरणखासंगतः । अद्यराज भावावस्थायांसमदृष्टितांसमसंख्यलोचनतामेकरूपलोचनवत्तांच । मुखेंदुनेति अत्रे दुपदमिदुकार्यकारिपरम् । किमिंदुनेतिप्रसिद्धचंद्राद्भेदविवक्षणात् । अतश्चंद्रतादू प्यरूपकमिदम् । नचात्रोत्तरपदार्थप्राधान्यादिंदुकार्यकारिणिमुखाभेदभानान्मुखाभेद रूपकंस्थानतुचंद्रतादूप्यरूपकमितिवाच्यं । व्युत्पत्तिवैचित्र्येणमुखस्यस्वनिष्ठाभेदप्रति योगितसंसर्गेणान्वयाभ्युपगमाद्विशेषणानुयोगिकस्यापिविशेषणसंबंधताया:स्वामिल स्यषष्ठयर्थववादिभिःप्राचीनैश्चैत्रस्यधनमिसादावंगीकारात् । एवंचमुखनिष्ठाभेदप्रति योगीचंद्रस्तत्कार्यकारीवेतिबोधान्नमुखाभेदरूपकापतिर्मुखपतियोगिकाभेदस्याभाना दिसेवमन्यत्राप्यूह्यम् । अमुधेति । सुधासागरादुदिताउत्पन्ना प्रसिद्धालक्ष्मीरियंतुनतथे तिन्यूनखोक्तिः । अतिरिच्यतइति । निष्कलंकतयाअधिकोभवतीयर्थः। लक्षणश्लो कंव्याचष्टे । विषय्युपमानेसादि । विषयिणोऽभेदेनरूपेणचेतिपाठः। रूपेणआल्हा दकखादिनातादूप्येण । कचित्तादूप्येणचेसेवपाठः। परमार्थतस्तु ।प्रामाणिकपुस्तकेषु विषयिणोरूपेणविषयस्यरंजनमितियुक्ततर पाठः । तेनतच्चेसादे पौनरुत्तय मितिध्ये यं । हरिद्रादिनापटादिरंजनेप्रयुक्तस्यरंजनशब्दस्येहप्रवृत्तौबीजमाह । अन्यरूपेणेति। रूपंरक्तपीतादिकं । अभेदतादूप्येचतथाचान्यदीयधर्मेणान्यस्यतद्वत्तासंपादनखसामा न्यादिहगौणरंजनशब्दप्रयोगइतिभावः। तच्चेति । रंजनचेसर्थः । प्रसिद्धति । कवि संप्रदायप्रसिद्धोपमानाभेदेनलब्धात्मकमियर्थः । रूपपदस्याभेदताप्योभयसाधारण खादितिभावः । अभेदेनरूपेणचेतिपाठेतुतच्चेसत्रचशब्दोहेवर्थकः । तेनपूर्वोक्तस्यैवस मर्थनमितिनपौनरुत्तयं । तावद्विधातरोक्त प्रागुहेशक्रमप्रातिलोम्येनेति । निर्देशक्रम वैपरीसेनेसर्थः । एतदेवविशदयति । येनेसादि । विशेषणेनेतिहेतौतृतीया । पुरदग्धृ त्वविशेषणहेतुकशिवाभेदानुरंजनादिसर्थः। ननुन्यूनत्ववर्णनेभेदापकर्षयो प्रतीते कथं चमत्कारितेत्यतआह। अभेददाळपादकत्वादिति। विशेषनिषेधस्यशेषाभ्यनुज्ञानफ लकतयानिषिद्धव्यतिरिक्तसकलगुणशालितामतीतावेकदेशविकृतमनन्यवद्भवतीति न्यायेनाभेदनिश्चयसंपादकखादित्यर्थः। विभावनात्मकाशनात्। चंद्रज्योत्स्नेति। राजा नंप्रतिकस्यचिदुक्तिः। हेभगवन् चंद्रज्योत्स्नावद्विशदंश्वेतंपुलियस्यतथाभूतेस्मिन्शर वाःशरयूनामकनद्याःसैकतेसिकतामयदेशेकयोश्चित्सिद्धतरुणयोश्चिरतरमतिचिरका लंवादरूपंद्यूतमभूताकीदृक्तत्राह। एकःसिद्धयुवाकैटभंदैस विशेषप्रथमंनिहतंवक्तिवदति अन्यःकंसंपथमंनिहतंवक्ति सकंसकैटभयोनिहताखंतत्रतयामध्यपूर्वकाहेतइतितत्त्वकथ ये सन्वयः। यद्यपिमुनिप्रभृतावेवभगवनियामंत्रणमुचितंनराजादौतथापिराज्ञोभगवत्ता
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy