SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ___ कुवलयानंदः विशेषोक्त्युदाहरणमितिवामनमायदाह॥एकगुणहानौगुण साम्यदायविशेषोक्तिरिति॥किमसुभिलपितैर्जडमन्यसेम यिनिमजतुभीमसुतामनः // ममकिलश्रुतिमाहतदर्थिकांन लमुखेंदुपरांविबुधःस्मरः ॥अत्रदमयंतीरूतचंद्रोपालंभेप्रति द्वचंद्रोननिर्याणकालिकमनःप्रवेशश्रुतितात्पर्यविषयः। किंतु नलमुखचंद्रएवेति। ततोस्याधिक्यप्रतिपादनादधिकताद्रूप्य रूपकं / रूपकस्यसावयवत्वनिरवयवत्वादिभेदप्रपंचनंतुचि प्रमीमांसायांद्रष्टव्यम् // 17 // 18 // 19 // रूपकंलक्षयति / विषय्यभेदेति / रूप्यतेइतरव्यावृत्ततयाज्ञायतेधर्मीअनेनेतिरूपंत दूपमस्यासौतद्रूपस्तस्यभावस्तादूप्यंचंद्रकार्यकारित्वादि / विषयिणउपमानस्याभेदता दूप्याभ्यांविषयस्योपमेयस्ययद्रंजनमिवरंजनंस्वोपरक्त बुद्धि विषयीकरणमितियावत्। सबूपकमियर्थः / रूपकंतदियेवपाठः / रूपकंत्वितिपाठेतुतदिसध्याहार्यम् / उपात्त विबाविशिष्टविषयधर्मिकाहार्यारोपनिश्चयविषयीभूतमुपमानाऽभेदतास्प्याऽन्यतररू पकमितितुनिष्कर्षः / मुखंचंद्रइसादौनामार्थयोरभेदान्वयव्युत्पत्तिवशादाहार्यचंद्राभे दनिश्चयाल्लक्षणसमन्वयः / मुखमपरश्चंद्रइयत्रतुनचंद्राभेदोविषयः। अपरइतिभेदस्य विवक्षितत्वात् / अपितुचंद्रकार्यकारिखरूपंतादूप्यमितितत्रापिलक्षणसंगतिः। नचत स्यमुखेसत्वात्कथमारोपइतिवाच्यम् / चंद्रकार्यसजातीयकारिखस्यैवमुखेसलादिति / यद्यपिनामार्थयोरभेदान्वयानुरोधादिहापिचंद्रपदलक्षितस्यतत्कार्यकारिणोऽभेदसंस र्गेणैवमुखेऽन्वयादभेदरूपकमेव तथाप्युपमानतावच्छेदकरूपेणाभेदभानेएवाभेदरूप कसं तत्कार्यकारिखादिरूपेणा भेदभानेतुताद्रूप्यरूपकखमितितात्पर्यम् / अत्रकमलम नम्भसिकमलेचकुवलयेतानिकनकलतिकायाम्इमियाद्यतिशयोक्तिवारणायोपात्तेति विषयविशेषणम् / आरोपश्चनिषेधानंगकखेनविशेषणीयः / तेनापन्हुतौनातिव्या प्तिः / भ्रांतिवारणायाहार्येति // ‘खत्पादनखरत्नानांयदलक्तकमार्जनम् / इदं श्रीखंडलेपेनपांडुरीकरणंविधोः' / इतिनिदर्शनावारणायबिंबाविशिष्टेति / सं शयोत्प्रेक्षयोनिरासायनिश्चयेत्युक्तमितिसंक्षेपः / आधिक्येसादि / आधिक्यमु पमानस्यस्वाभाविकीमवस्थामपेक्ष्योपमेयतादात्म्यावस्थायांबोध्यम् / एवंन्यूनल मपि / अनुभयमाधिक्यन्यूनखोभयरहितमभेदतादूप्यान्यतरमात्रम् / अयंहीसादि / अयंवर्ण्यमानोराजा येनहेतुना पुरोनगर्यः / शिवस्यापित्रिपुरदग्धृवात्सएवाय मितिभावः / तार्तीयीक़मिति / तृतीयमेवतार्तीयीकम् / तीयादीकस्वार्थे
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy