SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ चंद्रिकासमेतः णोदाहरणांतराणि॥ चंद्रज्योत्स्नाविशदपुलिने सैकतेस्मिनश रय्वावादद्यूतंचिरतरमभूत्सिद्धयूनोः कयोश्वित् ॥ एको वक्तिप्र थमनिहतं कैटभंकंसमन्य स्तत्त्वंसत्वं कथय भगवन्को हतस्तत्रपू वै ॥ अत्रसत्वमित्यनेनयः कंस कैटभयो हैतागरुडध्वजस्तत्तादा त्म्यं वर्णनीयस्यराज्ञः प्रतिपाद्यतंप्रतिकंसकैटभवधयोः पौर्वाप र्यप्रश्नव्याजेन तत्तादात्म्यदाढर्य करणात्पूर्वावस्थात उत्कर्षाप कर्षयोरविभावनाच्चानुभयाभेदरूपकं ॥ वैधाद्वेधाभ्रमंचकां ता सुकनकेषुच ॥ तासुतेष्वप्यनासक्तः साक्षाद्भर्गोनराकृतिः ॥ अत्रसाक्षादितिविशेषणेन विरक्तस्य प्रसिद्ध शिवतादात्म्यमुप दिश्यनराकृतिरितिदिव्यमूर्त्तिवैकल्यप्रतिपादनान्यूनाभेदरू पकं ॥ त्वय्यागते किमितिवेपत एपसिंधुस्त्वंसेतु मंथ रुदतः किम सौबिभेति॥द्वीपांतरेपिनहितेस्त्य वशंवदोद्यत्वांराज पुंगवनिषे व्रतएवलक्ष्मीः॥ अत्रत्वं सेतुमंथकदिति सेतोर्मंथनस्यचकर्त्रीपु षोत्तमेन सह वर्णनीयस्य तादात्म्यमुक्त्वा तथापि त्वदागमनंसे तुबंधायमंथनायवेतिसमुद्रेणनभेतव्यं । द्वीपांतराणामपित्वद्व शंवदत्वेन पूर्ववद्वीपांतरेजेतव्याभावात् प्राप्तलक्ष्मी कत्वेन मंथ नप्रसक्त्यभवाच्चेति पूर्वावस्थात उत्कर्ष विभावानादधिकाभेदरू पकं ॥ किं पद्मस्य रुचिंन हंतिनयनानं विधत्तेन किंवृद्धिंवाझष केतनस्य कुरुते नालोकमात्रेण किं ॥ वक्त्रे दौतवस त्ययं यदपरः शीतांशुरुज्जृंभते दर्पः स्यादमृतेन चेदिहतदप्यस्त्येवबिंबाधरे ॥ अत्राऽपरःशीतांशुरित्यनेनवकें दोः प्रसिद्धचंद्राद्वेदमाविष्कृत्य तस्यचप्रसिद्ध चंद्रकार्यकारित्वमात्रप्रतिपादनेनोत्कर्षापकर्ष योरप्रदर्शनादनुभयंताद्रूप्यरूपकं ॥ अचतुर्वदनोब्रह्माद्विबाहुर परोहरिः ॥ अभाललोचनःशंभुर्भगवान्बादरायणः ॥ अत्रहरा वपरइतिविशेषणात्रिष्वपिताद्रूष्यमात्रविवक्षाविभाविता । चतुर्वदनत्वादिवैकल्यं चोक्ता मतिन्यूनताद्रूप्यरूपकम् । इदं 3 १७ :
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy