SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ १६ कुवलयानंदः दिष्वपीतिसहृदयैराकलनीयम्। एतवदेवास्वरसबीजमभिसंधायोक्तंकेचिदिति । अन्ये वामनादयः । अत्रचास्वरसबीजप्रागेवावेदितं ॥ १६ ॥ इतिप्रतीपप्रकरणम् विषय्यभेदतादूप्यरंजनं विषयस्य यत् ॥ रूपकंतत्रिधाधि क्यन्यूनत्वानुभयोक्तिभिः॥ १७॥ अयंहिधूर्जटिः साक्षाये नदग्धाःपुरःक्षणात् ॥ अयमास्तविनाशंभुस्ताीयीकंविलो चनम् ॥ १८॥ शंभुर्विश्वमवत्ययस्वीकत्यसमदृष्टिताम् । अस्यामुखेंदुनालब्धेनेत्रानंदोकमिंदुना ॥ १९ ॥ साध्वी यमपरालक्ष्मीरसुधासागरोदिता ॥ अयंकलंकिनश्चंद्रान्मुख चंद्रेतिरिच्यते ॥ २० ॥ विषय्युपमानभूतंपादि विषयस्तदुपमेयंवर्णनीयमुखादि विषयिणोरूपेणविषयस्यरंजनरूपकं । अन्यरूपेणरूपवतःक रणात् तचक्कचित्प्रसिद्धविषय्यभेदपर्यवसितंकचिद्भेदेप्रतीय मानएवतदीयधर्मारोपमात्रपर्यवसितं । ततश्वरूपकंतावति विधं । अभेदरूपकंतादूप्यरूपकंचेति । विविधमपिप्रत्येक त्रिविधं । प्रसिद्धविषय्याधिक्यवर्णनेनन्यूनत्ववर्णनेनानुभ योक्त्याचैवरूपकंषधिं । अयंहीत्यादिसार्धश्लोकेनाभेदरू पकाणि । अस्यामुखेंदुनेत्यादिसर्धिश्लोकेनताद्रूप्यरूपका णि। आधिक्यन्यूनत्वानुभयोक्त्युद्देशकमप्रातिलोम्येनोदा हृतानि । येनदग्धाइतिविशेषणेनवर्णनीयेराज्ञिप्रसिद्धशि वाभेदानुरंजनाच्छिवस्य पूर्वावस्थातोवर्णनीयराजभावावस्थायांन्यूनत्वाधिक्ययोरवर्णनाचानुभयाभेदरूपकमाद्यम् । तृतीयलोचनप्रहाणोक्त्यापूर्वावस्थातोन्यूनताप्रदर्शनान्यूना भेदरूपकंद्वितीयम् । न्यूनत्ववर्णनमप्यभेददाढर्यापादक त्वाञ्चमत्कारिविषमदृष्टित्वपरित्यागेनजगद्रक्षकत्वोक्त्याशि वस्य पूर्वावस्थातोवर्णनीयराजभावावस्थायामुत्कर्षविभाव नादधिकाभेदरूपकंतृतीयं ॥ एवमुत्तरेषुताद्रूप्यरूपकोदाहर णेष्वपिक्रमेणानुभभूयन्यूनाधिकक्षावाउन्नेयाः। अनेनैवक्रमे
SR No.023506
Book TitleKuvalayanand
Original Sutra AuthorN/A
AuthorKashinath Vasudev Khandekar
PublisherJagdishwar Mudranalay
Publication Year1807
Total Pages202
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy