________________
कुवलयानंदः दात्म्यवर्णनादनौचिसंपरिहरणीयं । कचित्तुभवतेतिपाठः।अत्रज्योत्स्नापदेनैवचंद्रिका लाभेपिचंद्रपदंशारदपूर्णचंद्रपरतयानापुष्टाथीपुष्पमालेत्यत्रपुष्पपदमिवोत्कृष्टपुष्पपरत येतिबोध्या वादयोग्यतासूचनाययूनोरित्युक्तं।अयंहीत्युदाहरणेऽभेदारोपहेतुभूतपुरदा हकवरूपंसाधर्म्यमुपातमिहतुजगद्रक्षकलादिकंतद्गम्यमानमितिभेदः । वेधाइति । द्वधा कांताधर्मिकत्वकनकर्मिकखरूपविधाद्वययुक्तंभ्रमंबलवदनिष्टाननुबंधिसुखसाधनल भ्रमं । सर्वेषामपिभ्रमाणांवेधसानिर्माणेपिप्राधान्यविवक्षयेत्थमभिधानं । अयमास्तइ त्युदाहरणेशंभुसादृश्यंगम्यमानमिहत्वनासक्तिरूपंतदुपात्तमितिभेदः त्वय्यागतइति। राजानंप्रतिकवेरुक्तिः। सेतुश्चमंथश्चेतिद्वंद्वः ।मंथनमंथोमृतमंथनं । द्वीपांतरेपीत्यपिनासु तरामेतत्द्वीपेनास्तीतिसूच्यते । अद्यराजभावावस्थायांशंभुर्विश्वमिसनविश्वसंरक्षकत्वं सादृश्यमुपात्तमिहतुनेतिभेदः । किंपास्येतिदर्शयतांप्रतिनायकोक्तिः । तववक्ररूपे दुकार्यकारिणिसखयमपरःप्रसिद्धःशीतांशुश्चंद्रोयदुज्जृभतेउदितोभवतितस्मात्तववक्त्रं दुःपमस्यरुचिंकांतिनिहति । 'प्रयोजनमनुद्दिश्यनमंदोपिप्रवर्तत' इतिन्यायात्प्रयोज नस्यान्यतःसंभवेतदुज्जृभणस्यासंगतेरिति । किनहंतीतिकाका । अपितुहंसेवेतिपर्यव सानेतदुज्जृभणंथेतिप्रतीतिपर्यवसानं । एवमग्रिमवाक्ययोरपि झपोमकरःकेतनंचिन्ह मस्यतथाभूतस्यसमुद्रस्यकामस्यच आलोकमालोकःप्रकाशश्च तन्मात्रेणअमृतेनदोभि मानउज्जृभणहेतुःस्याच्चेदयुक्तमेतत् । यतइहवक्त्रंदौबिम्बाधरेतदप्यस्येवेतिसमुचित पदाध्याहारेणयोजनीयम् । यच्छब्दस्योत्तरवाक्यगतखेनतच्छब्दाक्षेपक्षमखान्नतदनु पादानेपिन्यूनपदखदोषः । कार्यकारिखमात्रेत्यनेनाभेद व्यावृत्तिः । अस्यामुर्खेदु नेत्यत्रकिमिदुनेतिपुनरुपादानमात्रभेदविवक्षाज्ञापकम् इहत्वपरशब्दस्याप्युपादानमि तिविशेषः । अचतुर्वदनइति । बादरायणोव्यासः । भालेलोचनंयस्येतियधि करणखेपिगमकलाद्वहुव्रीहिः । ननु हरावपरइतिविशेषणात्तदंशेएवतादूप्यरूपकं स्यात् इतरांशेत्वभेदरूपकमेवेसाशंक्याह । अत्रेति । त्रिष्वपीति । एकत्रानेकारो परूपायां रूपकमालायामवरूप्यायतात्पर्य ग्राहकस्यैकत्रस्थितस्यापिसाधारण्यमेवोचि तमितिभावः । अयमेवचसाध्वासादिपूर्वोदाहरणाद्विशेषः । न्यूनरूपकस्यच मत्कारित्वंपूर्वमुक्तंद्धसंमसाद्रढयति । इद मिति । यदाहेसनंतरंसइतिशेषः । एकगु णहानौअभिहितायामितिशेषः । गुणसाम्यदाढ्यशेषगुणप्रयुक्तसाम्याययोगोव्यव च्छेदः । चतुर्वदनत्वाद्येकगुणव्यतिरेकस्यप्रमाणान्तरसिद्धस्यपुनर्वचनंशेषगुणाभा वपरिसंख्यार्थम्पर्यवस्यतीतिभावः । अत्रचरूपकप्रभेदखेनैवचमत्कारोपपत्तौ नाऽलं कारांतरवंन्यूनलवर्णनस्पयुक्तम् । सामग्रीकालीनकार्याभावस्यखलंकारांतरासंभिन्न स्यतद्वक्ष्यमाणंयुक्तमिसस्वरसोममिसनेनसूचितः । किमसुभिरिति । जडेतिमूर्ख