Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूत्रे
गाल्यते सा तां करोति = साधनसामग्रीत्वेन निष्पादयति, इतिव्युत्पत्या मूषीकारइति सुवर्णकारे योगारूढोऽयं शब्दः । ' होत्या ' आसीत् । यो हि आढ्यो यावदपरिभूतः । तस्य खलु कलादस्य मूपिकारदारकस्य दुहिता भद्राया आत्मजा पोहिला नाम दारिका आसीत्, याहि रूपेण च = आकृत्या, यौवनेन च = तारुण्येन च लावण्येन च = शरीरोत्कृष्टकान्ति विशेषेण उत्कृष्टा एव उत्कृष्टशरीरासीत् । ततः खलु पोहिला दारिका अन्यदा कदाचित् स्नाता सर्वालङ्कारविभूषिता मूषीकार दारक- सुवर्णकार का पुत्र रहना था । मूषी शब्द का अर्थ सांचा है । इस में सुवर्णादि द्रव्य पिघलाये जाते है । इस सांचे को जो बनाता है उसका नाम मूषीकार है । इस व्युत्पत्ति के अनुसार यह शब्द सुवर्णकार (सोनार) में योगारूढ हुआ है । यह मूषीकार दारक आढ्य यावत् अपरिभूत था । ( तस्स णं भद्दा नाम भारिया, तस्स णं कलायस्स मूसियारदारयस्स धूया, भद्दाए अत्तया पोहिला नाम दारिया होत्था, ख्वेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठ सरीरा ) इस मूषिकार दारक कलाद-सौनी की अत्यन्त प्रिय पोहिला नाम की लड़की थी जो इस की पत्नी भद्रा की कुक्षि से उत्पन्न हुई थी । यह आकृति से, यौवन से एवं लावण्य से शारीरिक उत्कृष्ट कांति से बहुत ही अधिक मनोहर थी- -अतः इस का शरीर बहुत अधिक उत्तम था । (तएणं पोहिला दारिया अन्नया कयाई व्हाया सव्वालंकाररहेता हतो. 'भूषी' शब्दनो अर्थ सांथो ( जीयु ) छे. तेमां सोनुं वगेरे દ્રવ્ય એગાળવામાં આવે છે. આ સાંચાને મનાવનારનું નામ મૃષીકાર છે. આ વ્યુત્પત્તિને લઇને આ શબ્દ સુવર્ણકાર ( સેાની ) માટે ચેાગારૂઢ થઈ ગયા છે. તે મૂષિકારદારક આઢય ( ધનવાન ) યાવત્ અભૂિત હતા.
( तस्स णं भदा नाम भारिया तस्स णं कलायस्स मूसियारदारयस्स धूया भाए अत्तया पोट्टिला नामं दारिया होत्या, रूवेण य जोवणेण य लावण्णेणं उक्कट्टा उक्कडसरीरा )
તે કૃષિકારદારક કલાદ સાનીની ખૂબ જ વહાલી પાટ્ટિલા નામે પુત્રી હતી જે તેની પત્ની ભદ્રાના ગર્ભથી ઉત્પન્ન થઈ હતી તે આકૃતિથી, યૌવનથી, લાવણ્યથી—શરીરની ઉન્નલ-કાંતિથી બહુ જ મનેાહર હતી, એથી તેનું શરીર ખૂબ જ ઉત્તમ હતું.
( तणं पोटिलादारिया अन्नया कयाई व्हाया सव्वलंकारविभूसिया चेडियाचक्कवाल संपरिवुडा उपि पासायवरगया आगासतलगंसि कणगमएणं विंदुसएवं कलमाणी २ विरह )
For Private and Personal Use Only