Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवषिणो टी० अ० १४ तेतलिपुत्रप्रधानचरितवर्णनम् ॥ प्रज्ञप्तः । मुधर्मा स्वामी कथयति-एवं खलु जम्बू! । तस्मिन् काले तस्मिन् समये तेतलिपुरं नाम नगरम् आसीत् । तत्र प्रमदवनं नाम उद्यानमासीत् । तस्य नगरस्य कनकरथो नाम राजाऽसीत् । तस्य खलु कनकरथस्य राज्ञः पद्मावती नाम देवी । तस्य खलु कनकरथस्य राज्ञः तेतलिपुत्रो नाम अमात्यः 'सामदंडदक्खे' सामदण्डदक्षः अत्र सामदण्डग्रहणाद् दानभेदयोरपि ग्रहणं तेन सामदानभेददण्डात्मकचतुर्विधोपायनिपुण इत्यर्थः आसीत् । ___ तत्र स्खलु तेतलिपुरे कलादो नाम ' मूसियारदारए ' मूषीकारदारका सुवर्णकारदारकः, ' मूपी' इति मूषापर्यायः, गौरादित्वाद्ङीष यत्र सुवर्णादि है ? ( एवं खलु जंबू । तेणं कालेणं तेणं समएणं तेयलिपुरं नाम नगरे पमयवणे उज्जाणे कणगरहे राया, । तस्स णं कणगरहस्स पउमावई देवी ) श्री सुधर्मा स्वामी अब श्री जंबू स्वामी के इस प्रश्न का उत्तर देने के अभिप्राय से कहते हैं-जंबू ! सुनो-तुम्हारे प्रश्न का उत्तर इस प्रकार से है-उस काल और उस समय में तेतलिपुर नाम का नगर था। उस में प्रमदवन नाम का उद्यान था। उस नगर के राजा का नाम कनक रथ था। इस कनकरथ राजा की रानी का नाम पद्मावती देवी था। (तस्स णं कणगरहस्स तेयलिपुत्ते णामं अमच्चे सामदंडदक्खे । तत्थ णं तेयलिपुरे कलादे नामं मुसियारदारए होत्था अड्डे जोव अपरिभूए ) उस कनक रथ राजा का अमात्य था जिस का नाम तेतलि पुत्र था । यह साम, दान, भेद और दंड इन चार प्रकार की राजनीति में विशेष पटु निपुण था। उसी तेतलिपुर में कलाद नाम का
( एवं खलु जंबू ! तेणं कालेणं तेणं समएणं तेयलिपुरं नाम नगरं पमयवणे उज्जाणे कणगरहे राया। तस्स णं कणगरहस्स पउमावई देवी)
શ્રી સુધર્માસ્વામી હવે શ્રી અંબૂ સ્વામીને આ પ્રશ્નોના જવાબ આપવાની ઈરછાથી કહે છે કે હે જંબૂ! સાંભળો તમારા પ્રશ્નનો જવાબ આ પ્રમાણે છે કે તે કાળે અને તે સમયે તેતલિપુર નામે નગર હતું. તેમાં પ્રમદવન નામે ઉદ્યાન હતું. તે નગરના રાજાનું નામ કનકરથ હતું. તે કનકરથ રાજાની રાણીનું નામ પદ્માવતી હતું.
(तस्स णं कगगरहस्स तेयलि पुत्ते .णामं अमच्चे सामदंडदक्खे । तत्य णं तेयलिपुरे कलादे नाम मूसियारदारए होत्था अड्रे जाव अपरिभूए)
તે કનકરથ રાજાને એક અમાત્ય (મંત્રી) હતો જેનું નામ તેતિલપુત્ર હતું. તે સામ, દાન, ભેદ અને દંડ એ ચારે પ્રકારની નીતિમાં સવિશેષ નિપુણ-કુશળ હતું. તે તેતલિપુરમાં કલાદ નામે મૂષકાર દારક (સેનીને પુત્રી
For Private and Personal Use Only