Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 497
________________ न्यायागमानुसारिणीवृत्यलङ्कृतस्य नयचक्रस्य [पृ०२ ५० ६-७बन्धो विस्त्रसाबन्धो मिश्र इति ।.."स्थौल्यमपि द्विविधम् - अन्त्यमापेक्षिकं च संघातपरिणामापेक्षमेव भवति । तत्रान्त्य सर्वलोकव्यापिनि महास्कन्धे भवति । आपेक्षिक बदरादिभ्य आमलकादिग्विति।"-तत्त्वार्थभा० ५।२४। “उप्पाओ दवियप्पो पओगजणिओ अ वीससा चेव । ॥३॥३२॥ द्विभेद उत्पादः पुरुषतरकारकव्यापारजन्यतया।"-सन्मतिवृ० पृ. ६४१। - पृ० २ पं०६-७. प्रायोगिकैश्च कार्मणशरीरादिभिः । “औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ।२।३७। औदारिकं वैक्रियम् आहारकं तैजसं कार्मणमित्येतानि पञ्च शरीराणि संसारिणां जीवानां भवन्ति"-तत्त्वार्थभा० ॥३७॥ पृ० २५० ८. एकदवियम्मि......। “यत् तदन्यतो विभक्तेन स्वरूपेण एकमनेकं च वस्तूक्तं तदनन्तप्रमाणमित्याख्यातुमाह-एगदवियम्मि जे अत्थपजया वयणपज्जया वा वि। तीयाणागयभूया तावइयं तं हवइ दव्वं ॥१॥३१॥ एकस्मिन् जीवादिद्रव्ये अर्थपर्याया अर्थग्राहकाः सङ्ग्रह-व्यवहार-ऋजुसूत्राख्याः तद्राह्या वा अर्थभेदाः, वचनपर्यायाः शब्दनयाः शब्द-समभिरूढ-एवम्भूताः तत्परिच्छेद्या वस्त्वंशा वा, ते च अतीतानागतवर्तमानरूपतया सर्वदा विवर्तन्ते विवृत्ताः 10 विवर्तिष्यन्त इति तेषामानन्त्याद् वस्त्वपि तावप्रमाणं भवति । तथाहि-अनन्तकालेन सर्वेण वस्तुना सर्वावस्थानां परस्परानु गमेन आसादितत्वात् अवस्थातुश्चावस्थानां कथञ्चिदनन्यत्वात् घटादिवस्तु पटपुरुषादिरूपेणापि कथञ्चिद् विवृत्तमिति सर्व सर्वात्मकं कथञ्चिदिति स्थितम् । दृश्यते चै पुद्गलद्रव्यमतीतानागतवर्तमानद्रव्यगुणकर्मसामान्यविशेषपरिणामात्मकं युगपत् क्रमेणापि तत् तथाभूतमेव, एकान्तासत उत्पादायोगात् सतश्च निरन्वयविनाशासम्भवादिति प्रतिपादितत्वात्।"-सन्मतिवृ० पृ. ४३०॥ __ पृ० २ पं० १०-११. गतिस्थित्यवगाह..... आपेक्षिकैः.... शरीरादिभिः। एतत्स्वरूपमित्थं ज्ञेयम्15“जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ।।४। जीवा अजीवा आस्रवा बन्धः संवरो निर्जरा मोक्ष इत्येष सप्तविधोऽर्थस्तत्त्वम् । एते वा सप्त पदार्थास्तत्त्वानि । ....."उपयोगो लक्षणम् ।२।८। उपयोगो लक्षणं जीवस्य भवति ।....."उक्ता जीवाः, अजीवान् वक्ष्यामः-अजीवकाया धर्माधर्माकाशपुद्गलाः ।५।३। धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायः पुगलास्तिकाय इत्यजीवकायाः। तान् लक्षणतः परस्ताद् वक्ष्यामः । 'काय'ग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थ च । द्रव्याणि जीवाश्च ।५।२। एते धर्मादयश्चत्वारः प्राणिनश्च पञ्च द्रव्याणि च भवन्ति । ......। अत्राह-उक्तं भवता 'धर्मा20 दीनस्तिकायान् परस्ताल्लक्षणतो वक्ष्यामः' इति, तत् किमेषां लक्षणमिति । अत्रोच्यते-गतिस्थित्युपग्रहो धर्माधर्मयो रुपकारः।५।१७। गैतिमतां गतेः स्थितिमतां च स्थितेरुपग्रहो धर्माधर्मयोरुपकारो यथासङ्ख्यम् । उपग्रहो निमित्तमपेक्षाकारणं हेतुरित्यनर्थान्तरम् । उपकारः प्रयोजनं गुणोऽर्थ इत्यनर्थान्तरम् । आकाशस्यावगाहः ।५।१८। अवगाहिनां धर्माधर्मपुद्गलजीवानामवगाह आकाशस्योपकारः धर्माधर्मयोरन्तःप्रवेशसम्भवेन पुद्गलजीवानां संयोगविभागैश्चेति । शरीरवाङमनःप्राणापानाः पदलानाम् ।५।१९। पञ्चविधानि शरीराणि औदारिकादीनि वाग् मनःप्राणापानाविति पुद्गलानामुपकारः। तत्र शरीराणि 25 यथोक्तानि [२॥३७ ], प्राणापानौ च नामकर्मणि व्याख्यातौ [१२]।....... 'अत्राह-अथ कालस्योपकारः क इति । १ "प्रयोगगतिः जीवपरिणामसम्प्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसंस्थानविषया"-तत्त्वार्थ सिद्धसेनवृ० ५।२२ । २ दृश्यता टिपृ० ३ पं० १६। ३ अस्य व्याख्या-"जीवपुद्गलाः क्रियावन्तः, यत्र च गतिः तत्रावश्यतया स्थित्यापि भवितव्यम् । अथवा धर्मद्रव्यस्य सन्निहितत्वात् किमित्यव्याहता गतिरेव सततं न भवति ? अविकलकारणकलापसन्निधाववश्यंभाविनी कार्योत्पत्तिः। एवं स्थितिरपि वाच्या। इत्याक्षिप्ते गतिमतामित्याह । खत एव गतिपरिणतिर्येषां द्रव्याणां स्थितिपरिणतिश्च तेषामुपग्राहको धर्माधर्मावपेक्षाकारणमाकाशकालादिवत् , न निवर्तकं कारणम् । निर्वर्तकं हि तदेव जीवद्रव्यं पुद्गलद्रव्यं वा गतिस्थितिक्रियाविष्टम् , धर्माधौं पुनरुपग्राहकी अनुपघातको अनुग्राहकावित्यर्थः । स्वभावत एवं हि गतिस्थितिपरिणतानि द्रव्याणि तावुपगृह्णीतः । यथा च सरित्तडागहदसमुद्रेष्ववगाहित्वे सति मत्स्यस्य स्वयमेव सञ्जातजिगमिषस्योपग्राहकं जलं निमित्ततयोपकरोति दण्डादिवद् मृदः परिणामिन्याः, नभोवद् वा अपेक्षाकारणम् , हेतुरिति कारणसामान्यप्रतिपत्तिकारि........ न पुनस्तज्जलद्रव्यं गतेः कारणभावं बिभ्राणमगच्छन्तमपि झषं बलात् प्रेर्य गमयति । क्षितिर्वा स्वयमेव तिष्ठतो द्रव्यस्य स्थानभूयमापनीपद्यते, न पुनरतिष्ठद् द्रव्यं बलादवनिरवस्थापयति । व्योम वाऽवगाहमानस्य स्वत एव द्रव्यस्य हेतुतामुपैत्यवगाहं प्रति, न पुनरनवगाहमानमवगाहयति खावष्टम्भात् । स्वयमेव च कृषीवलानां कृष्यारम्भमनुतिष्ठतां वर्षमपेक्षाकारणं दृष्टम् , न च ननकुर्वतस्तांस्तदर्थमारम्भयद् वर्षवारि प्रमितम् ।......यदि तर्हि निमित्तकारणं धर्माधर्मो दण्डादिवदेवं सत्यपेक्षाकारणतैव हीयते, यतो निर्व्यापारमपेक्षाकारणमुच्यते, नैतदेवम् , अपेतयुक्तित्वात् , न हि निर्व्यापारं कारणम् , किं तर्हि ? कुर्वत् कारणम् । अपेक्षाकारणं चैतावतोच्यते धर्मादि द्रव्यगतक्रियापरिणाममपेक्षमाणं जीवादिगत्यादिक्रियापरिणतिं पुष्णाति । एवं तर्हि निमित्तापेक्षाकारणयोर्न कश्चिद् विशेषः, अस्ति विशेषः, दण्डादिषु प्रायोगिकी वैससिकी च क्रिया, धर्मादिषु वैससिक्येवेति ।"-तत्त्वार्थ सिद्धसेनवृ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662