Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 612
________________ ११९ प्रत्यक्षपरिच्छेदः] भोटपरिशिष्टे प्रमाणसमुच्चयः। [न्यायसू० १।१।४ ] इति, अत्रापि विशेषणान्ययुक्तानि । यस्मात् इन्द्रियार्थोद्भवे नास्ति व्यपदेश्यादिसम्भवः । विशेषणं व्यभिचारसम्भवे सति क्रियेत । इन्द्रियबुद्धौ व्यपदेश्यविषयत्वस्य न सम्भवः, अनुमानविषयत्वाद् व्यपदेश्यस्य । अव्यपदेश्यत्वेऽपि न व्यभिचारः, इन्द्रियबुद्धिः व्यपदेष्टुं न शक्यते । तस्माद् विशेषणवचनं नैव कर्तव्यम् । व्यभिचारिविषयत्वेऽपि न, मनोभ्रान्तिविषयत्वाद् व्यभिचारिणः। x x x x x x x x x x x x x x x म बर्दङ् ब्चस्' प ऽजिन् प दङ् ॥ शेस्' प' ल्हग्' पऽम् मि थोव्' ऽग्युर् ॥ १७ ॥ 'र्तेन्' लस्' बङ्' पो' फ्यिर् मिन्' पर् ॥ [ ... 'देर् गसो ब ल सोग्स्" पल' रब्' तु" स्ब्योर् बडि फ्यिर् रो॥ ......"फ्यि' रोल्' तु' ऽफो' ब ब्देन् दु' छुग् न' या Psv ] युल्’ ल' ऽजिन्' पर्’ नुस्' म' यिन् ॥ ["ग्शन्’ दु' न' तॆन् सिप्रव्स् क्यङ् युल्’ ऽजिन्’ पर्' ऽग्युर् रो ॥ Psv ] ___10 व्यपदेश्यादिसम्भव इति । 'आदि'वचनाद् व्यभिचारित्वं व्यवसायात्मकत्वं च । यदि नास्ति, विशेषणायोगः कस्मादिति चेत्....."विशेषणमित्यादि । यदि अव्यपदेश्यादिस्वरूपमितरस्वरूपं च इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं स्यात् ततो विशेषणत्रयमिदं धुज्येत । अथवात्र 'अव्यपदेश्यमव्यभिचारि' इति विशेषणद्वयं सम्भवत्येव, न व्यभिचरति । व्यवसायात्मकं न सम्भवत्येव । तदेव च विशेषणं भवति यत् तत्राश्रये भवति तत्रासत्त्वात् तत्र च व्यभिचरति यथा उत्पलनीलत्वादि। पृ० ४४B] न दयबदौ सदपीति यदा बहुव्रीहिपक्षस्तदेदमुच्यते । अनेन व्यपदेश्यत्वासम्भवेन अव्यपदेश्यत्वस्याव्यभिचारो दर्श्यते । कुत इत्याह - अनुमानविषयत्वादित्यादि । व्यपदेश्यं सामान्यम्, न तु वलक्षणम् तस्य पूर्वमदृष्टत्वात् । तच्च सामान्यमनुमानस्यैव विषयः, धूमादिभिः पूर्वदृष्टसाधारणस्याम्न्यादेरनुमानात् ; न प्रत्यक्षस्य, तस्यासाधारण विषयत्वात् । अथापि विषयोऽव्यपदेश्यो भवतु मा वा तथापि ज्ञानं व्यपदेश्यम् । अतो व्यपदेश्यत्वमस्ति, ततश्च व्यभिचारात् 'अव्यपदेश्यत्वं' विशेषणं युज्यते इति चेत्, अत्रापि तदेव ज्ञानं खरूपेण यदनिर्देश्य, तस्य अव्यपदेश्यत्वं युज्यते इत्याह-अव्यपदेश्यत्वेऽपि न व्यभिचार इति । कुत इत्याह-इन्द्रियबुद्धिरित्यादि । सर्व ज्ञानमव्यपदेश्यस्वरूपमेवेति अव्यपदेश्यत्वे व्यभिचारोऽपि नास्त्येव ।.... अनेन तत्पुरुषपक्षेऽपि दोष उक्तः [पृ. ४५A ] 1. व्यभिचारिविषयत्वेऽपि न सम्भव इत्यनुवर्तते । मनोभ्रान्तिविषयत्वादित्यादि । व्यभिचारः तथा असद्भावः । यथा अनेन उपलभ्यते तथा स नास्त्येव, यथा मरीचिकादिविषयः । स च यस्मिन् ज्ञाने स्वरूपेण भासते तदपेक्षया अव्यभिचारिभूत एव । यस्मिन् ज्ञानेऽतथारूपेण प्रतिभासते तदेव प्रति तस्य व्यभिचारित्वम् । मनोविज्ञानभ्रान्तौ च स तथा प्रतिभासते । तथाहि-अजलादिस्वरूपभूतेऽपि समुदाये जला दिस्वरूपाध्यवसायिनी मनोभ्रान्तिरुत्पद्यते । तस्मात् तत्कल्पितत्वात् तस्या एव स विषयः, न इन्द्रियज्ञानस्य । तस्मात् तद्वयवच्छेदार्थम् [ऽखुल्' प' मेद् प. स्मोस्' पर ब्यब' म' यिन्' नो VID] 'अव्यभिचारि'वचनं न कर्तव्यम् । इदं बहुव्रीहिमधिकृत्योक्तम् । यदा[पृ०४५ B] तदेव ज्ञानं स्वयमव्यभिचारि इति तत्पुरुषः परैराश्रीयते तदा इत्थं वक्तव्यम्-अव्यभिचारित्वे न व्यभिचार इति । इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं न व्यभिचारि, मनोविज्ञानस्यैव व्यभिचारित्वात् । द्विचन्द्रादिज्ञानं 'सन्निकर्षोत्पन्न'वचनेनैव निराकृतम् । आचार्येणात्र तत्पुरुषपक्षे दोषो नोक्तो दिङ्मात्रदर्शनेनैव पूर्वानुसारेणावगम्यत इति कृत्वा [पृ० ४६ A]"विशाला। १ अत्र Psv' अनुसारेण "इदमप्ययुक्तम् । इमानि विशेषणानि न युज्यन्ते” इति संस्कृतं स्यात् । २ "तथा चोक्तम् - इन्द्रियार्थोद्भवे नास्ति व्यपदेश्यादिसम्भवः ।"-प्र० वार्तिकालं० पृ. ३३८ । ३ Psv - VT अनुसारेणायमनुवादः। ४ “तथा चाह-मनोभ्रान्तिविषयत्वाद् व्यभिचारिणः ।"-प्र० वार्तिकालं० पृ. २५३, ३३८ । ५"तेन्' लस्' फियर' बङ् ऽफो मिन् फ्यिर"-Ps. Psv' । ६[ ] एतादृशचिह्नान्तर्गतः पाठः PS मध्ये नास्येव, Psy मध्येऽपि गद्यरूपेणैवोपलभ्यते, तथापि न्यायवार्तिकतात्पर्यटीकया 'तचिकित्सादियोगतः सत्यपि च बहिर्भावे' इति कारिकांशस्य सूचितत्वादत्रास्माभिरुपन्यस्तः । Psy मध्ये कारिकांश एव भ्रान्त्या गद्यत्वेनानूदितो भाति । यतश्च PSv• मध्यात् पृथक्कृत्य P3 समुद्धतोऽत एव PS मध्येऽपि काचित् त्रुटिरत्रायातेति सम्भाव्यते। ७[ ] एत. चिह्नान्तर्गतः पाठः PSV मध्ये गद्यरूपेणैव वर्तते, तस्य च तत्वार्थराजवार्तिकानुसारेण 'अन्यथा अधिष्ठानपिधानेऽपि विषयग्रहणप्रसङ्गः' इत्येव संस्कृतं भवति तथापि न्यायवार्तिकतात्पर्यटीकायां 'यदि च स्यात् तदा पश्येदप्युन्मील्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662