Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 628
________________ आलम्बनपरीक्षायोश्चाशः] भोटपरिशिष्टमं ।। जि' ल्तर्' नम्' शेस्' चिग्' गिस्' नि ॥ दोन्' जिस्' नम्' पर' मि शेस्' ५ ॥ . दे शिन् नम्' पर शेस्' गूजिस्' क्यिस् ॥ दोन्' चिग्' नेम्' पर मि शेस्' सो ॥ २६८ ॥ पृ० ९१ पं० १७ विषयो हि नाम...। दिमागविरचिताया आलम्बनपरीक्षावृत्तेर्वाक्यमेतदुद्धृतमत्र तथाहि । - गङ्' दग्' मिग्" ल' सोगस् पडि नम्' पर शेस्' पडि मिग्स्' प फ्यि' रोल्' ग्यि' दोन यिन् पर्' ऽदोद् प' दे' भोट. दग् नि देडि यिन् पडि फियर् र्दुल्फ रब्' दग् यिन् पऽम् देर् स्नङ् बडि शेस्' प स्क्येस्' पडि फ्यिर् दे ऽदुस्' प. यिन्' पर तॊग्' ग्रङ् न । दे' ल' रे' शिग्' बङ् पो नम्' पर रिग्' पडि यु ॥ फ्र' रब् र्दुल' दग् यिन् मोद्: क्यि ॥ देर् मि' स्नङ् फ्यिर् देडि युल् नि ॥ र्दुल् फ्रन् म यिन्' बङ् पो शिन् ॥ १ ॥ युल्' शेस्' ब्य' व नि शेस्' पस्' गैङ् गि' रङ्' गि' डो' बो डेस्' पर' ऽजिन्पयिन् ते । देडि नम्' पर्' स्क्ये' बडि फ्यिर् रो ॥ दुल् फ्र' मोदग् नि देडि [ जिद् यिन् दुः सिन क्यङ् दे ल्त' म यिन्' ते बङ् पो' शिन्' 10 नो ॥ दे ल्तर् न रे शिग् र्दुल् फ्र' मो' दग्' मिग्स् प• म यिन' नो ॥- D. ed. पृ० ८६ A-B । ये चक्षुरादिविज्ञानस्य बाह्योऽर्थ आलम्बनमिति मन्यन्ते ते तत्कारणत्वात् परमाणून् तदाभासज्ञानजनकत्वात् तत्सञ्चयं सं. वा कल्पयेयुः ? तत्र तावत् यद्यपीन्द्रियविज्ञप्तेः कारणं परमाणवः । अतदाभतया नास्या अक्षवद्' विषयोऽणवः ॥ १॥ **विषयो हि नाम यस्य ज्ञानेन स्वभावोऽवधार्यते तदाकारोत्पत्तेः । परमाणवः तत्कारणत्वेऽपि न तथा इन्द्रियवत् । एवं तावत् परमाणवो नालम्बनम् । 15 Vaidyaरचितः संस्कृतानुवादः' Etudes sur Aryadeva et son Catuhsataka, Paris, France, 1923 इत्यस्मिन् ग्रन्थे वर्तते, तत्र "विजानाति यथा नैकं विज्ञानं वस्तुयुग्मलम् । विजानाति तथा नैकं वस्तु विज्ञानयुग्मलम् ॥ ११।१८ ॥” ईशमनूदितमिति ध्येयम् । चन्द्रकीर्तिप्रणीतवृत्तिसहितस्य अन्तिमस्य प्रकरणाष्टकस्य भोटतः संस्कृते विधुशेखरभट्टाचार्यरचितोऽनुवादः Visva-Bharati Series. No. 2 - मध्ये विद्यते, तत्र चेदृशोऽनुवादः- “इतश्च स्थिति र्नास्ति । तथाहि - विजानाति यथा नार्थद्वयं विज्ञानमेककम् । विज्ञानद्वयमेवं न विजानात्यर्थमेककम् ॥ ११॥१८॥ यदि भावस्य स्थितिनोम भवेत् तदा क्रमेणानेकविज्ञानज्ञेयो भवेत् । नास्य सम्भावनापि, ज्ञानज्ञेययोर्द्वयोः क्षणिकत्वाद् यदेकेन गृहीतं न तदन्येन ग्रहीतुं शक्यते । तस्मान्नास्ति स्थितिः। स्थितेरभावाच न भावो नापि काल इति सिद्धम् ।"-चतुःशतकवृत्ति. पृ० १२५ । वस्तुतस्तु 'विजानाति न विज्ञानमेकमर्थद्वयं यथा। एकमर्थ विजानाति न विज्ञानद्वयं तथा ॥' इत्येवं यथा नयचक्रवृत्तौ [पृ. ७३ पं० १३, पृ० ८२ पं०१६ ] इयं कारिकोद्धृता तथैव चतुःशतके पाठ आसीदिति ध्येयम्। ... १ अस्या मूलसंस्कृतं सम्प्रति नोपलभ्यते, प्राचीनौ चीन-भोटभाषानुवादौ केवलं प्राप्येते । दृश्यतां टिपृ. ९५ टि. ४ । अत्र Prof. Dr. E. Frauwallner इत्येभिर्महाशयैर्विहिता सूचनाप्यनुसन्धेया As to the Alambanaparikşâ the following editions might be mentioned: Susumu Yamaguchi, Examen de l'objet de la connaissance, Journal Asiatique 1929 [ Tibetan and Chinese texts with translation and notes ]; E. Frauwallner, Dignaga's Alambanaparīkņā, Wiener Zeitschrift für die Kunde des Morgenlandes. Bd. 37/1930 [Tibetan text with translation and notes ]; further Susumu Yamaguchi has added the Tibetan text and a translation into Sanskrit to his studies in Vijnaptimātratā, which were published in Japanese ( Kyoto 1953 ). २ "गङ् गि" N.ed. मध्ये नास्ति । ३ प्र० वार्तिकालं० पृ. ३३६ । ४ * * नयचक्रवृत्ति. पृ० ९१ पं० १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662