Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 633
________________ १४० न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य टिप्पणेषु भोटपरिशिष्टम् । ___ पृ० ३२० पं. ३४. [दश मूलिकार्थाः] । सर्वेषु सांख्यग्रन्थेषु 'मूलिकार्थाः' इति प्रयोगदर्शनेऽपि प्रमाणसमुच्चये तद्वृत्ती विशालामलवत्यां च 'चूलिकार्थाः' इति पाठो दृश्यत इति ध्येयम् । तथाहि - __ "दर्श चूलिकार्थाः”-प्र० समु० पृ० [परार्थानुमानपरिच्छेदे ] । “एकत्वार्थवत्त्वपारार्थ्यादयश्चेलिकार्थाः" - विशाला० पृ० १२१ b। “दशै चूलिका इति ‘अस्तित्वमेकत्वमथार्थवत्त्वं पारार्थ्यमन्यत्वमकर्तृभावः । योगो 5 वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः' इत्येते वेदितव्याः।” - विशाला. पृ० १२२ b। पृ० ३२१ पं० ५. एवमेभिः... । तुलना - "ततश्च यदुक्तम् ‘एवमेभिः पञ्चभिर्वातैः प्रधानस्य परिग्रहं कृत्वा पुनरावीतैः करिष्यामः' इति अयुक्तमेतत् ।” - विशाला० पृ० २०४ है। पृ० ३२१ पं० १२-१६. निर्विशेषमित्येतत् । अत्र 'निर्विशेषमित्येतत् प्रसज्येत' इति शुद्धः पाठः । तुलना "नायं दोषः, 'योन्यभावादेकत्वप्रसङ्गः' इत्युक्तमिति चेत् । अयुक्तमिदमुक्तम् ।" इति प्रमाणसमुच्चयवृत्तौ । 10 अस्या व्याख्या-'नायं दोष इति नाभ्युपगमहानिः, एकजातिसमन्वयप्रसङ्गस्यापीष्टत्वात् । तदिष्टत्वं दर्शयति-उक्तमिति । शास्त्रे उक्तमेव - 'योन्यभावादेकत्वप्रसङ्ग इति । सामान्यपूर्वकत्वाद् विशेषाणाम् । सामान्यपूर्वका हि लोके विशेषा एकजातिमन्तो दृष्टाः, तद्यथा-क्षीरपूर्वकाः [शो दङ्ग स्विस् म दङ्ः दर ब द मरल. सोगस्. प. नेम्स ऽग्युर्, शिक: Vr=] दधिमस्तुद्रप्सनवनीतादिभावाः । न त्वसति भावः कश्चिदस्ति यत्पूर्वका व्यक्तविशेषाः स्युः । तस्मात 15 सामान्यमात्रमिदं व्यक्त निर्विशेषमित्येतत् प्रसज्येत' इति" - विशाला० पृ० २०२ b-२०३ । पृ० ३२१ पं० १३-१५. आकारो गौरवं....इति ते. निबोधत । उद्धृते इमे कारिके विशालामलवत्याम्, पृ० १९८ ।। ___पृ० ३२३ पं० १. योन्यभावाद्' । तुलना--"तत्र तावदन्वय[वीत]स्यावीतः - यदि व्यक्तमसतत्पद्यते योन्यभावाद् मेदप्रसङ्गः।" - इति प्र० समु० वृ० । 20 पृ० ३२१ पं० १६. नेदं व्यक्तमसत उत्पद्यते... । तुलना- "असतो नोत्पद्यते, परिशेषात् [च VT.] प्रधानादेवोत्पद्यते" इत्यप्ययुक्तम् ।" - प्रे० समु० वृ० । पृ० ३२४ पं० ११. वार्षगणे तन्ने । दृश्यतां टिपृ० १३७ टि० १। १"गचुग' फुद' चन्' ग्यिः दोन्' [बचु" - PSv1. N. ed. पृ० ४० b। "सिल' बुद्धिः दोन्' बचु' पो"Psv* पृ० १२२ b। “ग्चुग्' फुद्' चन्' दोन्” - Ps', PSv" N. ed. पृ० ४२ b। "सिल्' बुडि' दोन्' - Ps'. Psvi पृ० १२४ b। “ग्चुग्' फुद्' चन्' नम्' सिल्' बु चन्' ग्यि दोन्' बचु नम्स्" - VT. पृ० १२७ b। २ "चू' लि कडि दोन नम्स् सो" - VT. पृ० १२१ b। ३ “ग्चुग्’ फुद्' चन्' ग्यि दोन् ब्चु शोस्' प" - VT. । ४ "ब्येद् प. पोडि द्बोस् पो म यिन्' प," - VT. I ५ "इत्येते"-विशाला । ६ “यदि व्यक्तमसत उत्पद्यत इति । असतोऽसत्कारणादित्यर्थः । योन्यभावादिति कारणाभावादित्यर्थः ।...भेदानामन्वयव्यावृत्तिः, मेदप्रसङादन्वयाभावप्रसङ्गादित्यर्थः ।" विशाला। पृ. २०२a। ७ Psv1. N. ed. पृ० ६२a Pavs. पृ० १४५ a। ८"परिशेषाचेति । सर्वतः शेषः परिशेषः । किमत्र सर्वमिति चेत्, प्रतिपक्षाः। ते चानेकप्रकाराः सर्वैकान्तिपुरुषेश्वरादिविभागात् । तेषां सर्वेषां प्रतिषेधेन परिशेषो युज्यते । 'न चेदमसत उत्पद्यते नापीश्वरादिभ्यः, परिशेषात् प्रधानादेव' इति । अन्यथा असतो नोत्पद्यत इति परिशेषादीश्वरादेरेवेत्यपि स्यात् ।....... अयुक्तोऽयं परिशेषः । कस्मात् ?....'नेदमसत उत्पद्यते, पारिशेष्यात् प्रधानादेवेदं व्यक्तमुत्पद्यत इत्येतत् परिशेषलक्षणमसम्बद्धम् ॥" विशाला० पृ. २०४ b९ Pv N. ed. पृ० ६३a Pav• पृ. १४६ a-b। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662