Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 568
________________ पृ० २३० ५० १६-२८.] टिप्पणानि। स हेतुः विपरीतोऽस्माद् विरुद्धोऽन्यस्त्वनिश्चितः ॥” इति प्रमाणसमुच्चये । __ पृ० २३० पं० १०-११. दृष्टान्तः साध्यानुगतः । “त्रिरूपो हेतुरित्युक्तं पेक्षधर्म च संस्थितः । रुढे रूँपद्वयं शेषं दृष्टान्तेन प्रदर्यते ॥ साध्येनानुगमो हेतोः साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः स साधयेतरो द्विधा ॥"प्रमाणसमु०.४।१,२। "दृष्टान्तो द्विविधः-साधम्र्येण वैधज्रेण च । तत्र साधम्र्येण तावत् यत्र हेतोः सपक्ष एवास्तित्वं ख्याप्यते, तद्यथा- यत् कृतकं तदनित्य दृष्टं यथा घटादिरिति । वैधर्येणापि यत्र साध्याभावे हेतोरभाव एव कथ्यते, तद्यथा-यन्नित्यं । तदकृतकं दृष्टं यथाकाशमिति । नित्यशब्देनाबानित्यत्वस्याभाव उच्यते, अकृतकशब्देनापि कृतकत्वस्याभावः, यथा भावाभावोऽभाव इति ।" -न्यायप्रवेश. पृ० १-२ । पृ. २३० पं० ११. तद्विपर्यये तदाभासा...| "साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभासः [पृ० २] 1... भसिद्धानकान्तिकविरुद्वा हेत्वाभासाः [पृ०३] 1. "दृष्टान्ताभासो द्विविधः साधर्म्यण वैधयेण च [पृ० ५] 1एषां पक्षहेतुदृष्टान्तानां वचनानि साधनाभासम् [पृ० ७ ] ।" - न्यायप्रवेश० । 10 __ पृ० २३० पं० १२. तत्साधनदोषो। The refutation [दूषण] consists in showing that the formulation of a syllogism is defective [ at] etc. The fallacies of refutation [दूषणाभासाः ] are called Jatis -न्यायमुख. पृ० ५४ । “साधनदोषोद्भावनानि दूषणानि । साधनदोषो न्यूनत्वम् । पक्षदोषः प्रत्यक्षादिविरुद्वत्वम् । हेतुदोषोऽसिद्धानैकान्तिकविरुद्धत्वम् । दृष्टान्तदोषः साधनधर्माद्यसिद्धत्वम् । तस्योद्भावनं दूषणम् । अभूतसाधनदोषोद्भावनानि दूषणाभासानि । सम्पूर्ण साधने न्यूनत्ववचनम् । अदुष्टपक्षे पक्षदोष-15 वचनम् । सिद्धहेतुकेऽसिद्धहेतुकवचनम् ।..'अदुष्टदृष्टान्ते दुष्टदृष्टान्तवचनम् । एतानि दूषणाभासानि । न ह्येभिः परपक्षो दूव्यते, निरवद्यत्वात् तस्य ।"-न्यायप्रवेश० पृ. ८ । “वाद्युक्ते साधने प्रोक्तदोषाणामुद्भावनम् । दूषणं निरवये तु दूषणाभासनामकम् ॥२६॥” इति सिद्धसेनसूरिप्रणीते न्यायावतारे । “साधनदोषोद्भावनं दूषणम् । अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि ।" - प्रमाणमीमांसा० २।१।२८-२९ । न्यायबिन्दु[ ३।१३८-१४१]-हेतुतत्त्वोपदेश[ पृ० २५८ प्रभृतिग्रन्थेवपि दूषण-तदाभासा लक्षिताः । -20 पृ० २३० पं० १६-१८. शब्दब्रह्मतत्त्वभेदसंसर्गरूपविवर्तमात्रमिदं..... अनादिनिधनं ब्रह्म। 'अनादिनिधनं ब्रह्म...' इतीयं वाक्यपदीयकारिका कमलशीलेन तत्त्वसंग्रहपञ्जिकायां [पृ० ६७ ] अभयदेवसूरिभिः सन्मति १“एतेन 'ग्राह्यधर्मस्तदंशेन व्याप्तो हेतुः' इति प्रत्युक्तम् ।” -न्यायवा० १।१।३५ । “दिनागस्यैव प्रदेशान्तरहेतुलक्षणम् -ग्राह्यधर्मः पक्षधर्मः तदंशेन तस्यैव पक्षस्यांशेन साध्यधर्मसामान्येन व्याप्तो हेतुरिति । तदेव तद्धेदुलक्षणमुपन्यस्यास्मिन् पूर्वोक्तं दोषमतिदिशति-एतेनेति ।" -न्यायवार्तिकतात्पर्यटीका. ११३५ । "आचार्यरपि निर्दिष्टमीदृक् संक्षेपलक्षणम् । ग्राह्यधर्मस्तदंशेन व्याप्तो हेतुरितीदृशम् ॥१३८५॥" - तत्त्वसंग्रह. । २ कारिकेयं वादन्यायस्य शान्तरक्षितकृतटीकायाम् [पृ० ९२] उद्धृता, तत्र च यद्यपि 'पक्षधर्मे च' इति पाठो दृश्यते तथाप्यशुद्धः स स्यादिति भाति । प्रमाणसमुच्चयस्य विशेषतश्च जिनेन्द्रबुद्धिरचित विशालामलवती'टीकाया भोटभाषानुवादानुसारेण [पृ. २१२ B, Derge edition ] 'पक्षधर्मस्तु' इति 'पक्षधर्मो हि' इति वा पाठोऽत्र स्यादिति भाति । अयं च भोटभाषानुवादोऽत्रैव टिप्पणेषु वक्ष्यमाणे भोटपरिशिष्टे द्रष्टव्यः। ३'रूढेः' इति पञ्चम्यन्तं पदम् , 'रूढेः संस्थितः' इति अन्वयः। ४ तत्त्वसंग्रहपञिका. पृ० ४१९। ५ सम्पूर्णेयं कारिका दशवैकालिकसूत्रस्य हरिभद्रसूरिकृतवृत्तावुद्धृता पृ० ३४ B । विशेषा. वश्यकभाष्यस्य कोहार्यवृत्तौ [ पृ० १५४ B] न्यायवार्तिक-तात्पर्यटीका[ १।११३७ ]प्रभृतिषु च अंशत उद्धृता उपलभ्यते । ६ “सर्वपरिकल्पातीततत्त्वं भेदसंसर्गसमतिक्रमेण समाविष्टं सर्वाभिः शक्तिभिर्विद्याऽविद्याप्रविभागरूपमप्रविभागं काल 1 एतदनुसार्येव प्रमाणवार्तिके[१३] हेतुबिन्दौ च धर्मकीर्तिना “पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभाषनियमाद् , हेत्वाभासास्ततोऽपरे ॥” इति लक्षणं प्रणीतमिति ध्येयम् । 2 "आचार्यैरिति तन्मताविरोधं प्रतिपादयति । ग्राह्मधर्म इति ग्रामस्य साध्यधर्मिणो धर्मः पक्ष इति यावत् ।" - तत्त्वसंग्रहपञ्जिका. पृ० ४०९। 3 "भेदसंसर्गसमतिक्रमेणेति मेदो व्यतिरेकः, संसर्ग एकत्वम् । एतद्वयसमतिक्रमेण ताभिः शक्तिभिरध्यासितम्"विद्याऽविद्याप्रविभागरूपम् इति । एतदुक्तं भवति - विद्यारूपमङ्गीकृत्योक्तं 'सर्वविकल्पातीततत्त्वम्' इति । अविद्यानिबन्धनरूपमङ्गीकृत्योक्तं 'समाविष्टं सर्वाभिः शक्तिभिः' इति ।..... अपूर्वापरे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662