Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 605
________________ ११२ न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य टिप्पणेषु [प्रथमः ग्शन' दु छ' शस्' सु ग्सुङ्स्' ऽग्युर् । देस् न' खो' बोस्' ब्र्तग्' पर ब्यो ॥ १३ ॥ हॊद्' प' बस्यब् प नि स्लोब' द्पोन्' ब्यिग्' गजेन्' ग्यि म यिन्' नो ॥ * गैङ् गि' फ्यिर् क़द् प' स्यूब प' दे' ल नि' स्लोब् द्पोन्' ग्यिस्' स्जिङ् पो मेद् पर् द्गोङ्स्' प स्ते। दे' ल्त' म यिन्' न' छ' शस्' चन्' दुः म्जद्’ पर् ग्युर् रो* ॥ देस् न' खो' बोस्' क्यङ् छद्’ म ल सोग्स्प चुङ' सद्' चिग्' तग्' पर्' ब्यो ॥ *ज्ञानान्तरेणानुभवेऽनिष्ठा, तत्रापि हि स्मृतिः। विषयान्तरसञ्चारस्तथा न स्यात.स चेष्यते ॥ १२॥ * .....स्यादेतत् - रूपादिवद् ज्ञानस्यापि ज्ञानान्तरेणानुभव इति । तच्चायुक्तम् । यस्माद् ज्ञानान्तरेणानुभवेऽनिष्ठा अँनवस्था ईति, अस्य ज्ञानस्य ज्ञानान्तरेणानुभवे । कथम् ? तत्रापि हि स्मृतिः। *येन ज्ञानेन तद् ज्ञानमनुभूयते तत्रापि पश्चात् स्मृतिदृष्टा । तेन तत्रापि ज्ञानान्तरेणानुभवेऽनवस्था स्यात् । विषयान्तरसञ्चारस्तथा न स्यात् से चेष्यते । 10 तस्मादवश्यं ज्ञानस्य स्वसंवेदनमभ्युपगन्तव्यं तस्य च फलत्वमिति स्थितमेतत् प्रत्यक्ष कल्पनापोढमिति । ततः परं परप्रणीतं प्रत्यक्षं परीक्ष्यते १ * * “यङ् न दे ल' स्लोब्' पोन् ग्यिस्' स्त्रिङ् पो' म' द्गोङ् स्' पयिन्' ते । गङ् गि. फ्यिर् !द् : 'प' बस्यूब पर छ. शस्' गशन' दु' ब्कोद्' प' यिन्' पडि फ्यिर् रो ।" - Psv । २* * मी० श्लो. वा० भट्टोम्बेकवृत्ति' पृ० २४७, न्या० २० पृ० २७७,३२१। प्र० वा० म० टि० पृ० २६१; २७१ । तुलनाप्र० वा० २।५१३-२१। ३ “च स्मृतिः”-न्या० र० पृ. २७७ । ४ "स चेक्ष्यते" - PSI Psv', प्र० वा० म० टि० पृ० २६१,२७१ । “गोचरान्तरसञ्चारस्तथा न स्यात् स चेक्ष्यते ॥ २०२६ ॥”-तत्वसं० पृ० ५६५ । ५ "चि स्ते' गसुगस्' ल' सोग्स' प शिन्' दुः” [ = अथ रूपादिवत् .. ] Psvi | [ऽदिर' ऽग्युर् मोद्' चेस्' प' ल' सोग्स' पसू VT.=] । स्यादेतदित्यादिना 'ज्ञानान्तरेणानुभवोऽभीष्ट एव, तस्मात् सिद्धसाधनत्वम्' इति पराभिप्राय प्रकाशयति । शानान्तरेणेत्यादिना सिद्धसाधनत्वं परिहरति । येन ज्ञानेन ज्ञानमनुभूयते तत्रापि उत्तरकाले स्मृतिईष्टा, अननुभूते च स्मृतेरयोग इति । तस्मात् तदालम्बनं ज्ञानान्तरमुत्पद्यते, तत्रापि स्मृतिः, ततस्तत्राप्यन्येनेति । तस्माज्ज्ञानान्तरेणानुभवे ज्ञानानामनवस्था [पृ० ३८B] ।....."तथा सति को दोष इति चेदाह -विषयान्तरसञ्चार इत्यादि । विषयान्तरे ज्ञानप्रवृत्तिने स्यात्, इष्यते च।"-विशाला० पृ० ३९ A । “अथापि स्यात् -ज्ञानान्तरेण तस्य सिद्धिभविष्यतीत्याह-शानान्तरेणेत्यादि"-तत्वसं० पं० पृ. ५६४ । ६'ज्ञानमपि ज्ञानान्तरेणानुभूयते इति । तदप्ययुक्तम् ।' इत्यपि अत्र संस्कृतं स्यात् । ७“किञ्च, यदि ज्ञानान्तरेणानुभवोऽङ्गीक्रियते तदा तत्रापि ज्ञानान्तरे स्मृतिरुत्पद्यते एव 'ज्ञानज्ञानं ममोत्पन्नम्' इति, तस्याप्यपरेणानुभवो वक्तव्यः, न ह्यननुभूते स्मृतियुक्ता । ततश्चेमा ज्ञानमालाः कोऽनन्यकर्मा जनयतीति वक्तव्यम् ।... सेव पूर्वधीरुत्तरोत्तरां बुद्धिं जनयतीति चेदाह - गोचरान्तरेत्यादि । एवं हि विषयान्तरसञ्चारो न प्राप्नोति । तथाहि - पूर्वपूर्वा बुद्धिरुत्तरोत्तरस्य ज्ञानस्य विषयभावेनावस्थिता प्रत्यासन्ना चोपादानकारणतया । तां तादृशीमन्तरनिकां त्यक्त्वा कथं च बहिरङ्गमर्थं गृह्णीयात् । - तत्त्वसं०पं० पृ. ५६५ । "यदि ज्ञानस्य ज्ञानान्तरेणानुभवः, स कथं ज्ञातव्यः ? तत्रापि स्मृति दृष्टेति, तद्वेदनं तर्हि ज्ञानान्तरेणेति तत्रापि स्मृतिरेव प्रमाणम् । तदा चेमा मालां ज्ञानतद्वेदनानां को हेतुरनुबन्धवती जनयेत् ।” -प्र० वार्तिकालं० पृ० ४५५-६ । ८ "शेस्• ब्य' ब”- Psv'-" । अत्र यथास्य 'इात' इात संस्कृतं भवति तथा 'नाम' इत्यपि संस्कृतं भवेदिति ध्येयम् । ९ 'अस्य ज्ञानस्य' इति पाठः Psv' मध्ये नास्ति । १० * * PSv' अनुसारेण तु एतत्स्थाने 'ज्ञानान्तरेण तस्य ज्ञानस्यानुभवे' इति पाठः प्रतिभाति । ११ दृश्यतां टिपृ० ११२ टि०४ । १२ 'ज्ञानस्य स्वसंवेद्यत्वमभ्युपगन्तव्यम' इति पाठोऽप्यत्र संस्कृते स्यात् । “यदि ग्राह्यव्यक्त्यसिद्धावपि व्यक्तं वस्तु इष्यते [पृ० ३९ ] सर्वमिदं जगद् व्यक्तं स्यात् , अव्यक्तव्यक्तिकत्वेन विशेषाभावात् । न च भवति । तस्माद् ज्ञानस्य खसंवेद्यत्वमभ्युपगन्तव्यमिति [पृ० ३९ B]” - विशाला० । तुलना-प्र० वा० म० २।५४१ । “तस्मात् स्ववेदनमेष्टव्यम् ।"प्र०वा०म०टि० पृ० २८१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662