Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 604
________________ प्रत्यक्षपरिच्छेदः ] भोट परिशिष्टे प्रमाणसमुच्चयः । पूर्वविप्रकृष्टविषयाभासानि स्युः, कस्मात् ? तस्याविषयत्वात् । तेस्माद् ज्ञानस्य द्विरूपता सिद्धा । * स्मृतेरुत्तरकालं च न ह्यसावविभाविते ॥ ११ ॥* १११ स्मृतेरुत्तरकालं च 'द्विरूपता' इति सम्बन्धः । यस्माच्चानुभवोत्तरकालं विषये इव ज्ञानेऽपि स्मृतिरुत्पद्यते तस्मादस्ति द्विरूपता ज्ञानस्य । स्वसंवेद्यता च । कस्मात् ? न ह्यसावविभाविते । न ह्यननुभूतेऽर्थे स्मृतिर्दृश्यते, रूपादिस्मृतिवत् । दु फशेस्' प' ग्शुन्' ग्यिस्' जम्स् म्योङ्' न ॥ थुग् मेद्' दे' लऽङ्' द्वन्' प' स्ते ॥ देशिन ल् ग्शुन्' ल sफो' ब ॥ मेद्' sग्युर्' दे" यङ् मँथोङ्' ब' ञिद् ॥ १२ ॥ 5 Ps चि' स्ते' गुसुग्स्' ल' सोग्स् प बूशिन् यङ् शेस्' प' ग्शुन्' ग्यिस्' म्योङ्' ब' यिन् नो न । दे' यङ् रिग्स्' प' म'यिन' ते । गङ् गि फियर् । शेस् प शुन् ग्यिस् जम्स् म्योङ् न ॥ थुग्' मेद् । थुग्' मेद्' प' शेस्' ब्य' ब' नि । शेस्' प' ग्शुन्' ग्यिस्' म्योङ् ब्यर्" ब्येद्" नको जि' ल्तर् शे न । दे' लऽङ् द्रन् प' स्ते । शेस्' प'गेशन' ग्यिस्' शेस्' 10 प' दे' जम्स' सु' म्योङ्' बर्' ज्येद् न । दे' ल' यङ् पियस् क्यि' द्वन् प' म्थोङ् द्गोस्' पस्' सो ॥ देस्' न' दे' ल यङ्' शेस्' प' ग्शुन् ं ग्यिस्' ञम्स्' सु' म्योङ् ब' यिन् न' नि थुग् मेद् पर्" ऽग्युर् रो ॥ दे" शिन्' युल् ग्शून्' ल' sha | मेद् ग्युर् दे" यङ् म्थोङ् ब जिद् ॥ देडि फियर् ग्दोन् मि सु बर् रङ् रिग्' पsि [ 16B ] शेस्' प' खस्' ब्लड् बर्' ब्यsो ॥ दे' यङ् ऽब्रस्' बु' त्रि दु' ग्नस् पर्" ग्रुब् । दे तर् न मूङोन' सुम् दु' ग्स्' प' दङ् बल् ब यिन्' नो ॥ देsि जैस् सुग्ान् ग्यिस् ब्यस् पsि मूङोन् सुम् र्तग् पर्" ब्य' स्ते ॥ ॥ चेंद्' स्म्रुब्' स्लोब्' पोन्ग्स्' म यिन् ॥ स् पर्" स्जिङ् पो मेद् पर्" द्गोस् || ॥" - प्र० वा० २२३८७१ " उत्तरोत्तराणि ह्याद्यमेवैकं संयोज्येतार्थसम्भवात् । ज्ञानं नादृष्टसम्बन्धं पूर्वार्थेनोत्तरोत्तरम् चेत्यादि । चकारोऽवधारणे । उत्तरोत्तराणि विषयज्ञानज्ञानादीनि तानि पूर्वः अनुभवज्ञानस्य यो विषय उत्तरोत्तरज्ञानमपेक्ष्य ज्ञानेन अन्तरितत्वाद् [ रिङ् ब vr= ] विप्रकृष्ट इति तदाभासानि न यथ्रोक्तस्य अर्थस्य उत्तरोत्तरज्ञानानामविषयत्वात् ।" - विशाला० पृ० ३७A च ज्ञानानि पूर्वविप्रकृष्टविषयाभासानि न स्युः' इत्यपि पाठः स्यात् । | स्युरेव । ... कस्मात् ? तस्य अविषयत्वात् । तस्य PSv 2 - 2 VT' अनुसारेणात्र 'उत्तरोत्तराणि Jain Education International 5 १ "रिङ्' ब” - Vr. =॰ विप्रकृष्ट' | "रिङ्" दु' sदस्' प' - Psv1. 2. = 'अतिक्रान्त' ( ? ) । २ " तस्मात तस्यापि अर्थाभासत्वमेष्टव्यम् । तस्माच्च द्विरूपता सिद्धा" - विशाला० पृ० ३७ B । ३ * * प्र० वार्तिकालं० पृ० ४२५ । मी० श्लो० वा० भट्टोम्बेकवृत्ति पृ० २६७, न्या० २० पृ० २९८ | ४ " यस्माच्चानुभवोत्तर कालं विषये इव ज्ञानेऽपि स्मृतिरुत्पयते तस्मादस्ति द्विरूपता ज्ञानस्येत्यादि व्याचष्टे” - प्र० वा० म० दि० पृ० २४४ | " यस्मादनुभवोत्तरकालं विषये इव ज्ञानेऽपि स्मृतिरुत्पद्यते तस्माच्च ज्ञानस्य द्विरूपता सिध्यति” – PSv-2 I " तदाह - स्मृतेश्च द्विरूपता सिद्धेति । - प्र० वार्तिकालं० पृ० ४२५ । “सापि सिध्यति संस्मृतेः ।"प्र० वा० २।४२३ । “स्मृतेरुत्तरकालं चेत्यादि । यस्माद् यथा परस्पर विलक्षणेषु रूपादिष्वनुभूतेषु अन्योन्यविवेकेन स्मृतिः भवति तथा ज्ञानेष्वपि । तस्मादस्ति द्विरूपता ज्ञानस्य । [ पृ० ३८ ]यतः भेदेन स्मृतिर्भवतीति——— अर्थसारूप्यमिष्यते । तस्माच्च ज्ञानं द्विरूपं सिध्यतीति । स्वसंवेद्यता चेति । उत्तरकालं स्मृतेर्ज्ञानस्य द्विरूपता केवला न सिध्यति, अपि तु स्वसंवित्तिरपि या प्रमाणस्य फलत्वेन इष्यते [ पृ० ३८B ] ।” - विशाला० । ५ प्र० बार्तिकालं० पृ० ४२५,४२६ । तुलना - प्र० वा० २०४२६,४८५ । ६ “कस्मादिति ''[ऽदि' ल' शेस्' प' ल' सोग्स्' प vr' = ] न ह्यसावित्यादि । अस्यायमर्थः - यत्र स्मृतिस्तत्र अनुभवः, रूपादिवत्, स्मृतिश्च [ अत्र ] अस्तीति कार्यहेतुः । " - विशाला० पृ० ३८B | तुलना - प्र० वा० म० टि० पृ० २७१ । ७"sदोद्" पियर्" रो” - Ps. । ८ " ब्य' ब' ऽदि' शेस्' प' शेस्' प' गुशून् म्यिस्" - Psv ' । ९ " गड् दग् गिस्" - PSv" । १० "sदोद् फियर् रो" - PSV" | ११ "जिद्' दे' दे' तर्' न' मूढोन् सुम् ग्' प' दङ् बल्' व' शेस्' ब्य' ब' ऽदि ग्नस्' प' यिन् नो । " - PSv * । १२ " " - PSv vT | १३ “स्त्रिङ् पो ं ङेस्' पर्' म' द्गोड्स्' सो । छ' शस्' गुशून् दु स्त्र' बडि पियर् ।” - PSv' ं । “स्त्रिङ्' पो' मेद् चेस्' डेस्' प' ऽम् । गुश्न्' दु' न' छ' शस् स्त्रस्' पियर्” -VT I For Private & Personal Use Only 15 www.jainelibrary.org

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662