Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 584
________________ टिप्पणानि । पृ० ३४१ पं० ७, २३-२४. सायोज्यं । दृश्यतां टिपृ० ९० पं० १ । पृ० ३४१ पं० ९. रथकारे । अत्र 'ईश्वरे' इति पाठो युक्तः प्रतीयते । पृ० ३४९ पं० १२. ]. पृ० ३४१ पं० १७. शरीरादीन्युत्पा' । अत्र 'शरीरादीनुत्पा' इति सम्यग् भाति । पृ० ३४३ पं० ३,१९. तत्सायोज्य । दृश्यतां टिपृ० ९० पं० १ । पृ० ३४३ पं० १२. शीतलिका । यथा लूता रोगत्वेऽपि 'शीतलिका' इति पर्यायेण लोकैरभिधीयते एवम् 5 अत्यन्तपरवशत्वमपि त्वया 'ऐश्वर्यम्' इत्यभिधीयते इत्याशयः । पृ० ३४३ पं० १४. हिंसा सङ्गदोषे । दृश्यतां पृ० ३१७ पं० २ टि० २-३ | ( हिंसा'''सङ्गदोषैः ? )। पृ० ३४३ पं० १५. दुःखात्मकत्वाच्चाननुग्रहः । अत्र 'दुःखहेतुत्वाद् दुःखात्मकत्वाच्चाननुग्रहः' इत्यपि पाठः स्यात् । पृ० ३४३ पं० २७. प्रोक्त इति । ( प्राप्त इति ? ) । 10 पृ० ३४४ पं० २, १२,१३ कारण्ये प्रोक्ते । द्विवचनान्तमिदम्। आदौ स एव । दृश्यतां पृ० ३४६ पं० १८ । पृ० ३४४ पं० १०, पृ० ३४५ पं० १. सर्गादौ अन्तवत् । दृश्यतां पृ० ३४५ पं० १५-१६ । पृ० ३४५ पं० ३. धारणाद्धानाद्वा धर्मः । “दुर्गतिप्रसृतान् जन्तून् यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः ॥” इति प्रसिद्धा कारिकात्रानुसन्धेया । ९१ पृ० ३४५ पं० १९–२०. यस्याभावे इतरत् कार्यम् । दृश्यतां पृ० ३४२ पं० २,३,१८ । पृ० ३४७ पं० १–४. आदिकरत्वं तत्प्रयुक्तत्वात् । दृश्यतां पृ० ३५० पं० १–४, २०-२२ ॥ पृ० ३४७ पं० ५,२६. तदेव । ( तदिव ? ) । ' दृष्टान्तत्वं च ' [ पृ० ३४७ पं० २६] इति वचनात् 'तदिव' इत्यपि स्यादत्र । ... ... पृ० ३४७ पं० ७. अभिव्यञ्जयन्। 'अभिव्यञ्जयन् पदार्थ आदिकरत्वाद् वस्तु भवति' इत्याशयः । अत्रार्थेऽस्वारस्ये तु 'अभिव्यञ्जयद् भवति वस्तु' इति कल्पनीयम् । 20 पृ० ३४८ पं० ६. परमाणुवर्गणा अग्रहणवर्गणा। ग्रहणयोग्यायोग्यवर्गणास्वरूपं कर्मप्रकृति[ गा० १८-२० ]वृत्ति · तत्त्वार्थसूत्रासेद्ध सेनीयवृत्ति [ ८।२ ]प्रभृतिग्रन्थेष्वपि निरूपितमस्ति । तेभ्यः कश्चिद् विशेषोऽप्यत्रत्य निरूपणे विलोक्यते इति ध्येयम् । पृ० ३४८ पं० ९. स्वेदेनेव । विशेषावश्यकभाष्यकोहार्यवृत्तावपीदृश एव पाठः । “न स आदातुं स्कन्धानतिसूक्ष्मान् बादरांश्च शक्नोति । स्वेदेन न बध्यन्ते जात्वणवः शर्कराश्च तथा ॥” इति सिद्धसेनगणिकृतायां तत्त्वार्थसूत्रवृत्तौ [12] उद्धृते 25 लोकेऽपि दृश्यते । पृ० ३४८ पं० १२. औदारिककारणत्वेन । अत्र प्रतिषु 'औदारिककारत्वेन' इति पाठः । तदनुसारेणात्र 'औदारिककायवे' इत्यपि पाठः स्यात् । Jain Education International पृ० ३४९ पं० १२. जोगेहि । “जोगेहिं तयणुरूवं परिणमइ गिव्हिऊण पंच तणू । पाउग्गे वालंबइ भासाणुमणत्तणे खंधे ॥ १७ ॥” इति शिवशर्मसूरिकृतायां कर्म प्रकृतौ । 15 For Private & Personal Use Only १ अस्या मलयगिरिकृता व्याख्या इत्थम् - " जोगेहिंति । योगैरनन्तरोक्तस्वरूपैः प्रायोग्यान् स्कन्धान् पुद्गलस्कन्धान् गृहीत्वा यथायोगं पंच तणुति पञ्च शरीराणि परिणमयति औदारिकादिपञ्चशरीरतया परिणमयतीत्यर्थः । कथं पुनर्गृह्णा चेत्, अत आह- तदनुरूपं योगानुरूपम् । तथाहि - जघन्ययोगे वर्तमानः स्तोकान् पुद्गलस्कन्धान् गृह्णाति, मध्यमे मध्यमान्, उत्कृष्टे च योगे वर्तमानः प्रभूतानिति । अथवा तच्छब्देन पञ्च शरीराणि सम्बध्यन्ते । ततश्च तदनुरूपं पञ्चशरीरानुरूपं शरीर पञ्चकप्रायोग्यतयेत्यर्थः, पुद्गलस्कन्धान् गृह्णाति । तथा भाषाप्राणापानमनस्त्वप्रायोग्यान् पुद्गलस्कन्धान् प्रथमतो गृह्णाति, गृहीत्वा च भाषादित्वेन परिणमयति । परिणमय्य च तन्निसर्गहेतु सामर्थ्यविशेषसिद्धये तान् पुद्गलस्कन्धानालम्बते । ततस्तदवष्टम्भतो जातसामर्थ्यविशेषः सन् विसृजति नान्यथा । तथाहि - यथा वृषदंशः स्वानि अङ्गानि ऊर्ध्वं गमनाय प्रथमतः संकोचव्याजेनावलम्बते ततस्तदवष्टम्भतो जातसामर्थ्यविशेषः सन् तानि अङ्गानि ऊर्ध्वं प्रक्षिपति, नान्यथा शक्नोति, 'द्रव्यनिमित्तं वीर्यं संसारिणामुपजायते' इति वचनप्रामाण्यात् । तथेहापि भावनीयमिति । ” 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662