Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 585
________________ न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयवक्रस्य [पृ० ३४९ ५० १६__ पृ० ३४९ पं० १६, २०, पृ० ३५० पं० ७-१०. तेजोयोगाद् ऊष्मगुणः तद्वद् स्नेहा । अस्य कारिकाचतुष्टयस्यार्थः सिद्धसेनगणिकृतायां तत्त्वार्थसूत्रवृत्तौ [८१३ ] दृश्यते । पृ० ३५० ५० १५. नरनरकदेवतिर्यग्गतिसंग्रहभवनवास्याद्यनेकप्रैमेद...। संग्रहेण समासतो नर-नरकदेव-तिर्यग्गतिभेदेन चतुर्धा जीवाः । भवनवासिप्रभृतयो देवादीनां प्रभेदाः । 5. पृ० ३५० ५० १७. जीवपरिणाम हेतू..। जीवपरिणामो हेतुर्येषां ते जीवपरिणामहेतवः पुद्गलाः कर्मतया परिणमन्ति । एवं पौद्गलिकं कर्म निमित्तीकृत्य जीवोऽपि तथैव परिणमति इत्याशयोऽत्र भाति । “जीवपरिणामहेहूँ कम्मत्तं पोग्गला परिणमंति । पोग्गलकम्मणिमित्तं तहेव जीवो वि परिणमदि ॥ ८६ ॥ ण वि कुव्वदि कम्मगुणे जीवो कम्म तहेव जीवगुणे । अण्णोण्णणिमित्तेण दु परिणाम जाण दोण्हं पि ॥ ८७ ॥ एदेण कारणेण दु कत्ता आदा सएण भावेण । पुग्गलकम्मकदाणं ण दु कत्ता सवभावाणं ॥८८॥ णिच्छयणयस्स एवं आदा अप्पाणमेव हि करेदि । वेदयदि 10 पुणो तं चेव जाण अत्ता दु अत्ताणं ॥ ८९॥” इति कुन्दकुन्दाचार्यरचिते समयसारे । “जोगणिमित्तं गहणं जोगो मण वयणकायसंभूदो । भावणिमित्तो बंधो भावो रदिरागदोसमोहजुदो ॥ ७५ ॥ जीवपरिणामहेदू कम्मत्तण पोग्गला परिणमंति । ण दु णाणपरिणदो पुण जीवं(वो) कम्मं समादियदि ॥ ७६ ॥” इति मूलाचारे समयसाराधिकारे। पृ० ३५० पं० २०-२२. यथा चा तत्प्रयुक्तत्वात् । दृश्यतां पृ० ३४७ पं० १-४ । पृ० ३५० पं० २४. शानदर्शनावरण संप्रमेदानि । दृश्यतां टिपृ० ६५ पं० १७ । पृ० ३५० पं० २५, पृ०३५१५०४-६. अक्षरानन्त' सब्वजीवाणं...। दृश्यतां टिपृ. ६७ पं० ६ टि०२। पृ० ३५१५० १५. पुमांसं गिलति" दृश्यतां पृ० १९० पं० १७।। पृ० ३५२ पं० ३. सम्भूय । दृश्यतां पृ० ३२९ पं० १-२।। पृ०३५२ पं० ४,२४. एवं च कृत्वा । दृश्यतां पृ० ३५९ पं० १६, पृ. ३५७ पं० १३ । पृ० ३५२ पं० ५,२८. प्रधानमध्यमा । दृश्यतां पृ० ३६५ पं० १७ । पृ० ३५२ पं० ६. °विकल्पसम्भवः । अत्र विकल्पासम्भव...' इति सम्यग् भाति । पृ० ३५४ पं० १५. गङ्गास्रोतस्यान्यथा प्रवृत्तस्य कर्मणोऽन्यथा प्रवर्तन मिति । अत्र 'गङ्गास्रोतस्या न्यथा प्रवृत्तस्यान्यथा प्रवर्तनम् , न त्वन्यथा प्रवृत्तस्य कर्मणोऽन्यथा प्रवर्तनमिति।' ईदृशोऽपि पाठः सम्भाव्यते। पृ० ३५५ पं० १०. अकारणमपि कर्म, सहायापेक्षत्वात् । पुरुषकारम......। 'अपि'शब्देन कारणत्वमपि ग्राह्यम् । अत्र अकारणत्वे साध्ये सहायापेक्षत्वं हेतुः। तथा च यतः पुरुषकारं सहायमपेक्षते ततोऽकारणमपि कर्म 25 इत्याशयो भाति । पृ० ३५६ पं० ७. गम्यते । 'गम्यते द्रव्येणैव द्रव्यं क्रियते......' इत्यपि मूलं स्यादत्र, दृश्यतां पृ० ३७३ पं०२४। 20 १ “यथा दीप ऊष्मगुणयोगाद् वा स्नेहमादाय अर्चीरूपेण परिणमयति तथा रागादिगुणयोगात् कायादियोगवा आत्मदीपः स्कन्धानादाय कर्मतया परिणमनमापादयति । कायादिकरणयोगाच्चात्मनो वीर्यपरिणतिर्भवतीति योगशब्देनोच्यते । त(य?)था मृण्मयघटस्याग्निसंयोगाद् रक्तत्वादिपरिणतिर्घटस्यैव तथा आत्मनः कायादिकरणयोगे वीर्यपरिणतिरात्मन एव प्रादुरस्ति, न द्रव्यान्तरस्येति । यथा च स्नेहाभ्यक्ते वपुषि जलावाससि वा परागो लगति मलीभवति च तथा रागादिस्नेहाभ्यजनस्यात्मनः कार्मणशरीरपरिणामोऽपूर्वकर्मग्रहणे योग्यतामास्कन्दति ।" इति तत्त्वार्थसूत्रवृत्तौ ८।३। २ प्रभेदजिज्ञासुभिः तत्त्वार्थसूत्र[ अध्याय. २-४ ]प्रभृतिग्रन्था विलोकनीयाः । ३ “अथ यद्यपि जीवपुद्गलपरिणामयोरन्योन्यनिमित्तमात्रत्वमस्ति तथापि निश्चयनयेन तयोर्न कर्मकर्तृभाव इत्यावेदयति जीवपरिणामहेतु......। यथा कुम्भकारनिमित्तेन मृत्तिका घटरूपेण परिणमति तथा जीवसम्बन्धि मिथ्यात्वरागादिपरिणामहेतुं लब्ध्वा कर्मवर्गणायोग्यं पुदलद्रव्यं कर्मत्वेन परिणमति । पुग्गलकम्मणिमित्तं......॥ ८६ ॥ यथैव च घटनिमित्तेन ‘एवं घटं करोमि' इति कुम्भकारः परिणमति तथैवोदयागतपुद्गलकर्म हेतुं कृत्वा जीवोऽपि निर्विकारचिच्चमत्कारपरिणतिमलभमानः सन् मिथ्यात्वरागादिभावेन परिणमतीति ।” इति जयसेनकृता व्याख्या । “यतो जीवपरिणामं निमित्तीकृत्य पुद्गलाः कर्मत्वेन परिणमन्ति पुद्गलकर्म निमित्तीकृत्य जीवोऽपि परिणमतीति ... .."इतरेतरनिमित्तमात्रभवनेनैव द्वयोरपि परिणामः ।.....'ततः स्थितमेतज्जीवस्य स्वपरिणामैरेव सह कर्तृकर्मभावो भोक्तभोग्यभावश्च ।" इति अमृतचन्द्रकृता व्याख्या। ४ प्रभेदजिज्ञासुभिः तत्त्वार्थसूत्र[ अध्याय. ८]-कर्मग्रन्थादयो विलोकनीयाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662