Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 586
________________ पृ० ३६७ पं० ४,२०. ] टिप्पणानि । पृ० ३५६ पं० १३. 'साधनतां गतत्वात् । ( साधनताङ्गत्वात् ? साधनताङ्गभूतत्वात् ? ) । पृ० ३५६ पं० २०. पूर्वविधा | सूत्रकृतावृत्त्यादिषु 'पूर्वकृतानु' इति पाठ उद्धृतः । पृ० ३५७ पं० ६. कर्तुरेव भावः तच्छतेः । 'कर्तुरेव भावः सर्वस्य, तच्छतेः' इत्यपि मूलं स्यात् । पृ० ३५९ पं० ११ व्रीहेरव्यावर्तकत्वात् । ( व्रीहिरण्य | वर्तकस्वात् ? ? ) । पृ० ३५९ पं० ११. मुपयाति, नासावतो व्रीहि' ('मुपयाति नभो, नातो व्रीहि ' ?? ) । पृ० ३५९ पं० १८. परवचनेन स्ववचनेन चैकत्वात् । ( परवचनेन स्ववचनेन वा ? एकस्वात् ) ?? । पृ० ३५९ पं० २५. सुरादिवत् । अत्र सुरा मदिरा विवक्षिता । पृ० ३६० पं० ६. उक्तनिरुक्तिकः । दृश्यतां पृ० १९० पं० १७, पृ० ३५१ पं० १५ । पृ० ३६१ पं० १,२१. परिणाम्य । अत्र परिणम्य इति भा०प्रतिपाठः शुद्धः । ९३ पृ० ३६१ पं० ५–८. एगमेगस्स आणपाणत्ताए । दृश्यतां टिपृ० ६६ पं० १९ । 'एकैकस्य भदन्त ! 10 जीवस्य एकैको जीवो मातृतया आजातपूर्वः ? गौतम ! असकृत् अथवा अनन्तकृत्वः । एवं सर्वजीवानामपि एकजीवः एकजीवस्यापि सर्वजीवाः । तथा सर्वपुद्गला एकजीवस्य सर्वजीवानां चाहारतया उच्च्छासतया भाषातया शरीरतया इन्द्रियतया मनस्तया प्राणापानतया ।' इत्यर्थः प्रतिभाति । पृ० ३६१ पं० २५. तदप्येवं । अत्र भा०प्रतिस्थः 'तथेदं' इति पाठ दुपादीयते तर्हि तदनुसारेण मूले [पृ० ३६१ पं० १ ] ' तथात्मकर्मणोरपि । तथा क्षीरादेः घटादेः ।' इति पाठः सम्भाव्यते । पृ० ३६२ पं० ३, ५. परिणाम् । अत्र प्रतिस्थः ' परिणम्य" इति पाठः शुद्धः । पृ० ३६३ पं० २५. यद्येवं यातीति । रूपादिमदेकद्रव्योपयोगकाले 'आत्मा ग्राह्ये तादात्म्यं याति' इति आत्मनो रूपाद्यात्मकत्वं चेन्नाभ्युपगम्यते ततोऽचेतन एव स स्यादित्याशयः । पृ० ३६२ पं० १३. परिणाम्य' । अत्र 'परिणम्य" इति सम्यक् । १३. अधिपत्यालम्बन । दृश्यतां टिपृ० ३७ पं० ९ । पृ० ३६३ पं० पृ० ३६३ पं० पृ० ३६३ पं० १६. रूपालोकमनस्कार। दृश्यतां पृ० ६० पं० १४, टिपृ० ३७ पं० ७ । १८. अनेकसम्बन्धि | दृश्यतां पृ० ८५ पं० १८, टिपृ० ८ पं० ३ । 20 पृ० ३६३ पं० २४. इत्यर्थः । अतः परं 'रूपाद्यात्मकत्वमात्मनो नाभ्युपगम्यते ऽसङ्ख्यात प्रदेशस्यापि ' इत्यधिकः पाठोऽत्र ये०प्रतिषु तदाधारभूतायां य०प्रतौ च उपलभ्यते, तथापि 'यद्येवं' [ पृ० ३६३ पं० २५ ] इत्यतः परं स पाठो योजनीयः इत्येतत्सूचनार्थ य०प्रतौ सङ्केतचिह्नं वर्तते इति तत्रैव स योजनीयः । भा०प्रतौ तु तत्रैव स लिखितोऽस्तीति ध्येयम् । पृ० ३६४ पं० १२. उदये भव औदयिकः । ' तत्र भवः' [ पा० ४ | ३ | ५३ ] इति सूत्रेणात्र 'उज्' प्रत्ययः । पृ० ३६५ पं० २. तस्यैवोक्तवत् सर्वत्वात् कर्मापि । तस्यैव कर्मतापि । एतत्स्थाने 'तस्यैवोक्तवत् सर्वत्वात् कर्मतापि' इत्यपि मूलं स्यात्, दृश्यतां पृ० ३६८ पं० ८ । पृ० ३६५ पं० १२. कृतार्थस्य । असन्निहिते 'इनि' विधानादसन्निहितार्थत्वं दर्शयति । पृ० ३६६ पं० ३,२०,२१. हटवत् । " हठ इति चिरन्तनतडागोदकाच्छादि हरितद्रव्यमुच्यते । यथा तदुत्सार्यमाणमपि स्वच्छन्दतः पुनः पुनरुदकं छादयति एवं योऽन्योऽपि स्वच्छन्दव्यवहारः स हठ इति प्रसिद्धः ।" इति कुमारिलविरचिते तन्त्रवार्तिके १/४ |२| 5 १ अत्र एकवचनान्तेन 'य० प्रति' शब्देन श्रीयशोविजयोपाध्यायैर्लिखिता प्रतिर्विवक्षिता, बहुवचनान्तेन 'य० प्रति'शब्देन तु तदनुसारिण्यः पा० डे० लीं० रं० ही ० वि० इत्यादयः प्रतयो विवक्षिता इति ध्येयम् । एवमुत्तरत्रापि ज्ञेयम् । २ ० प्रतीनां लेखकैस्तु इदं सङ्केतचिह्नमपरिज्ञातमिति भाति । Jain Education International For Private & Personal Use Only 15 25 पृ० ३६७ पं० ४,२०. भारोत्पाटवत् । प्रागपि [पृ० ३५५ पं० १,१४ ] उपात्तोऽयं दृष्टान्तः । व्याख्यानं तु तंत्र भिन्नमित्यपि ध्येयम् । 35 30 www.jainelibrary.org

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662