Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 565
________________ . - न्यायागमानुसारिणीवृत्त्यलङ्कृतस्य नयचक्रस्य [पृ० २१९ पं० ३.. पृ० २१९ पं० ३. स्वपन्नपि स । (स्वपन्नपि च?)। पृ० २१९ पं० १३-१५. ज्ञः स्वातन्ये सर्वत्र । क्रमेण पुरुषनियतिकालवादा अत्र विवक्षिताः । पृ० २१९ पं० १६. द्रव्यार्थप्रसवाद् । अत्र 'द्रव्यार्थप्रभवात् ।' इत्यपि सम्यग् भाति । पृ० २२१ पं० १,९,१४,१६. सत्त्वस्य "सत्त्वस्य कालसत्त्वपुरुषसत्त्वयो ‘सत्त्वातल्यता पूर्वत्र । सत्त्वस्य । 'पं० १,९,१४,१६' इत्यत्र यथासङ्खयं स्थितेष्वेतेषु पाठेषु 'सत्त्व'स्थाने 'स्वत्व'शब्दः समीचीनः स्यादित्यपि . भाति । दृश्यतां पृ० २२० पं० ४, टि० ११ । प्रतिषु सर्वत्र 'सत्त्व'स्थाने 'सत्व'शब्द एव दृश्यते इत्यपि ध्येयम् । पृ० २२१ पं० ८. समनन्तरानुलोमाः पूर्वविरुद्धा निवृत्तनिरनुशयाः । दृश्यतां पृ० ४५५ ६० ७ । उद्धृतमिदं विशेषावश्यकभाष्यस्य कोट्टार्यवृत्तौ कोट्याचार्यवृत्तौ [पृ० ६५३ ] च। पृ० २२१ पं० १७. सत्त्वाविनाभावित्वेन । अयं पाठः शोभन एव भाति, दृश्यतां पृ० २२१ पं० ६ । 10 पृ० २२२ पं० ५,१७,२९,३०. मयूराण्डक। अत्र 'मयूरांगक' इति प्रतिस्थः पाठः शोभन एव भाति । एवं च 'तथा मयूराङ्गकबहादीनामेव पञ्चवर्णता, मयूरादिबएण्येव च विचित्राणि' इत्यपि मूलमत्र सम्भाव्यते । पृ० २२२ पं०८,१९. केनाञ्जितानि । उद्धृतेयं कारिका शीलाङ्काचार्यकृतायाम् आचारागसूत्रवृत्तौ । पृ० २२२ पं० १७. मयूर"। "मयूरचन्द्रिकादिर्वा विचित्रः केन निर्मितःः॥" - विशेषावश्यकमलधारिवृ० पृ० ७०२ । पृ० २२२ पं० १८. नोदकादीनाम् । (नोदरादीनाम् ?)। 15 पृ० २२३ पं० ७. तदपि । हस्तलिखितप्रतिस्थः 'तमिति' इति पाठोऽप्यन्त्र कथञ्चित् सङ्गच्छेत । पृ० २२४ पं० ४,१४. क्रियायाः । पञ्चम्यन्तोऽयं निर्देशः । दृश्यतां पृ० २२५ पं० २९ । पृ० २२४ पं० १०. घृताद्यवस्था । भा० प्रतावयं पाठः, स च समीचीनतरः । य० प्रतौ तु घृतावस्था' इति पाठः । पृ० २२४ पं० १८. अत्यासन्न । “तत बुद्धिमान् नास्तिक्यबुद्धिं जह्याद् विचिकित्सां च । कस्मात् ? प्रत्यक्षं - 'ह्यल्पम् , अनल्पमप्रत्यक्षमस्ति यदागमानुमानयुक्तिभिरुपलभ्यते । यैरेव तावदिन्द्रियैः प्रत्यक्षमुपलभ्यते तान्येव सन्ति 20 चाप्रत्यक्षाणि । सतां च रूपाणामतिसन्निकर्षादतिविप्रकर्षादावरणात् करणदौर्बल्याद् मनोनवस्थानात् समानाभिहारादभिभवादतिसौक्ष्म्याच प्रत्यक्षानुपलब्धिः । तस्मादपरीक्षितमेतदुच्यते-प्रत्यक्षमेवास्ति, नान्यदस्तीति ।" - चरकसं० १।११।७-८ । पृ० २२५ पं० ५,२६. कटुकः। दृश्यतां टिपृ० ६४ पं० २३ । पृ० २२६ पं० १९-२०. "नाहं कर्तेति भावानां । “नाहं कर्तेति भूतानां" - आचारागसूत्रशीला० पृ० १७ ॥ पृ० २२७ पं० ६. तत्पट उत्पद्यते । (न घट उत्पद्येत ? )। 25 पृ० २२८ पं० १,४. 'स्थितः, योऽस्ति । अत्र "स्थितो योऽस्ति' इति सम्यक् । पृ० २२८ पं० ५,६. किमिदं । 'किमिदं भदन्त ! अस्ति इत्युच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव । किमिदं भदन्त ! 'समयः' इत्युच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव' इत्यर्थः । पृ० २२८५० ७. आवलिको... “तत्कृतः कालविभागः ।४।१५/."तत्र परमसूक्ष्मक्रियस्य सर्वजघन्यगतिपरिणतस्य परमाणोः स्वावगाहनक्षेत्रव्यतिक्रमकाल: समय इत्युच्यते परमदुरधिगमोऽनिर्देश्यः।......ते त्वसंख्येया आवलिका । ताः 30 संख्येया उच्छासस्तथा निश्वासः । तौ बलवतः पट्विन्द्रियस्य कल्यस्य मध्यमवयसः स्वस्थमनसः पुंसः प्राणः । ते सप्त स्तोकः । ते सप्त लवः । तेऽष्टात्रिंशदधं च नालिका । ते द्वे मूहूर्तः । ते त्रिंशदहोरात्रम् । तानि पञ्चदश पक्षः ।...'' इति तत्त्वार्थभाष्ये। पृ० २२८ पं० ९. स्वशक्ति..। “स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे । क्रियाणामभिनिष्पत्तौ सामर्थ्य साधनं विदुः ॥ ३७॥१॥ क्रियानिवृत्तौ द्रव्यस्य शक्तिः साधनं साध्यतेऽनेन क्रियेति भाष्यकारप्रभृतयो विदुः ।" - वाक्यपदीयवृ० । पृ. २२९५० ९. भरत-मरुदेव्या...।"अहो योगस्य माहात्म्यं प्राज्यं साम्राज्यमुद्वहन् । अवाप केवलज्ञानं भरतो ॐभरताधिपः॥ पूर्वमप्राप्तधर्माऽपि परमानन्दनन्दिता। योगप्रभावतः प्राप मरुदेवा परं पदम् ॥” इति योगशास्त्रे ११०,११॥ पृ० २२९ पं० १९. अधुनाऽनादित्व। प्रतिस्थपाठानुसारेण 'अथानादित्व' इति पाठः स्यादत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662