Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 524
________________ पृ०५९पं०१५-१६.] टिप्पणानि । thing in itself [स्खलक्षण ] and its generality [सामान्यलक्षण ]. There is no other knowable besides these two, which can be apprehended by a pramāņa different from those [ already referred to]. A kārikā says: Direct preception must be devoid of every construction of thought [कल्पनापोढ ]. The other [ knowledge ] is derived from the reason already explained. 5 The expression used here : direct preception must be devoid' etc. means this: direct preception is called that knowledge of the object itself ry etc., which is devoid of every s determination of class and name and which presupposes that all Vikalpas are not differentiated [from the thing itself]. Moreover (each direct preception depends upon some conditions strictly peculiar to it, as its 10 sp here is limited to each seperate sense. Therefore it is called E. Therefore a KARIKA says: All the DHARMAS which are existent do not possess one and a single characteristic. Each sense does not fuuction of all [ the others also]. The inner consciousness [siaga ) only is inexprimible and it corresponds to the sphere 15 of the material senses." इति दिङ्गागविरचितन्यायमुखस्य चीनभाषानुवादमवलम्लय Giuseppe Tacci इत्यनेन विहिते English भाषानुवादे पृ० ५०।। "आत्मप्रत्यायमार्थ तु प्रत्यक्षमनुमानं च द्वे एव प्रमाणे । तत्र प्रत्यक्ष कल्पनापोडं यद् ज्ञानमर्थ रूपादौ नामजात्यादिकल्पनारहितं तदक्षमक्षं प्रति वर्तत इति प्रत्यक्षम् ।"-न्यायप्रवे० पृ. ७ । अस्य न्यायप्रवेशस्य विस्तरेण व्याख्या हरिभद्रसूरिविरचितवृत्तेः पार्श्वदेवगणिविरचितपञ्जिकातश्चावगन्तव्या । “यद् ज्ञानमर्थ रूपादौ विशेषणाभिधायकाभेदोपचारद्वारेण 20 भविकल्पकं तदसाधारणकारणत्वादक्षमक्षं प्रति वर्तत इति प्रत्यक्षम् । अक्षाणि चेन्द्रियाणि केनचिदंशेन शक्तिरूपेण धर्मेण स्वविषयं परिच्छन्दन्ति, न सर्वधमैः सत्त्वद्रव्यत्वादिभिर्विद्यमानैरपि । रूपादेरनेकधर्मणः कञ्चिदेकं धर्ममव्यपदेश्यमसाधारण केषाञ्चित् कल्पनापोढत्वादविकल्पक स्वरूपविकल्पेन स्वसंवेद्येन विकल्पकं परिच्छिन्दन्ति न सर्वधर्मैः सत्त्वगव्यत्वादिभिः, यत उक्तम्-अनेकधर्मणोऽर्थस्य नेन्द्रियात् सर्वथा गतिः । वसंवेद्यं त्वनिर्देश्य रूपमिन्द्रियगोचरः ॥ [न्यायमु० पृ० ३०, प्रमाणसमु०१५]। तस्माद धर्मान्तरेण शक्त्यादिना रूपादेरसाधारणधर्ममात्रस्य ग्राहीणि इन्द्रियाणि । "-विशेषावभा० कोहार्यवृ० पृ० ८५ । 30 पृ० ५९ पं०३. प्रमाणज्येष्ठं...। “प्रत्यक्षं पूर्व प्राधान्यात् ....."सर्वप्रमाणानां प्रत्यक्षपूर्वकत्वात् "-न्यायवा. १।१।३। “सम्प्रति प्रमाणविशेषलक्षणावसरे प्रत्यक्षस्य सर्वप्रमाणज्येष्ठत्वात् तदधीनत्वाच्चानुमानादीनां सर्ववादिनामविप्रतिपत्तेश्च तदेव तावल्लक्षयति"-सांख्यतत्त्वकौ० का० ५। पृ० ५९ पं० ९. व्यञ्जनकाय । दृश्यतां पृ० ६२५०३। पृ० ५९ पं० १३. एकशेषः स्वरूपत्वात् । “ सरूपाणामेकशेष एकविभक्तौ"-पा० ११२।६४॥ पृ० ५९ पं० १५-१६. घटसंख्यो...। अत्र घटादिशब्दैर्यथाक्रममवयविद्राव्यगुणकर्मसामान्यादीनां परिग्रहः । "एतेन समयाभोगाद्यन्तरङ्गानुरोधतः। घटोत्क्षेपणसामान्यसंख्यादिषु धियो गताः ॥ २॥६॥ रूपरसगन्धस्पर्शानामधिष्ठान घटोऽवयविद्रव्यम् । उत्क्षेपणं क्रिया । संख्या गुणः......।" प्रमाणवार्तिकालं. पृ० १८७) प्रमाणवा० मनो० पृ. ११४। १JAHRBUCH des Instituts for Buddhismvs-kunde. [Year-book of the Institute for Buddhisu's lore]. Vol. I. Hearavsgegeben Von Max Walleser 1930 Heidelberg इत्यत्र प्रकाशितोऽयमनुवादः। २ दृश्यतां टिपृ० ३१ पं० १३। ३ "धर्मिणोऽनेकरूपस्य नेन्द्रियात् सर्वथा गतिः । वसंवेद्यमनिर्देश्य रूपमिन्द्रियगोचरः॥” इति प्रमाणसमुच्चये पाठः १।५। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662