Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 553
________________ न्यायागमानुसारिणीवृत्त्यलङ्कतस्य नयचक्रस्य [पृ० १४० पं० २५पृ० १४० पं० २५. यशसंस्थाभिरग्निष्टोमादिभिरिष्टिभिश्चा...। दृश्यतां टिपृ० ५३ टि० ३ । - पृ० १४१ पं० ४. तदनुष्ठातव्यम् । दृश्यतां पृ० १५२ पं० १५। पृ० १४१ पं० ५. मीमांसकैरेवं । अत्र 'मीमांसकैरेव' इति भा० प्रतिस्थः पाठः समीचीनतरः । - पृ० १४१ पं० ६. यज्ञेन यज्ञम। “अथातो धर्मजिज्ञासा ।१।१।१। चोदनालक्षणोऽर्थो धर्मः ।१।१।२। तस्मा5 चोदनालक्षणोऽर्थः श्रेयस्करः । एवं तर्हि श्रेयस्करो जिज्ञासितव्यः, किं धर्मजिज्ञासया? उच्यते-य एव श्रेयस्करः स एव धर्मशब्देनोच्यते । कथमवगम्यताम् ? यो हि यागमनुतिष्ठति तं धार्मिक इति समाचक्षते । यश्च यस्य कर्ता स तेन व्यपदिश्यते, यथा पाचको लावक इति । तेन यः पुरुषं निःश्रेयसेन संयुनक्ति स धर्मशब्देनोच्यते । न केवलं लोके, वेदेऽपि 'यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन्' [ ऋग्वेद० १०९०।१५] इति यजतिशब्दवाच्यमेव धर्म समाम नन्ति ।" इति मीमांसादर्शनस्य शाबरभाष्ये। 10 पृ० १४१ पं० १८. भावनस्य....."हेतुकर्तृसाधनसाध्यस्य । भावयतीति भावनः, तस्य भावनस्य, भवन्तं धर्म भावयत इत्यर्थः। तथा च हेतुकर्तृसाधनोऽयं भावनशब्दः, "स्वतन्त्रः कर्ता । तत्प्रयोजको हेतुश्च ।" [पा० १४५४-५५] इति हेतुसंज्ञायाः कर्तृसंज्ञायाश्च व्याकरणेन विधानात् । पृ० १४२ पं० १. तदनुबन्धाचे । दृश्यतां पृ० १४६ पं० १०,२०, पृ० १४७ पं० १२, पृ० १४९ पं० २१ । पृ० १४२ पं० १०. योगविभागा।"चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । [पा० २।१।३६। ] ... ... .. योग15 विभागः करिष्यते-'चतुर्थी' । चतुर्थी सुबन्तेन सह समस्यते । ततः 'तदर्थार्थ' ।" इति पातञ्जलमहाभाष्ये ।२।१॥३६॥ पृ० १४३ पं० १०. प्रागुक्तविधिना । प्रथमे विधिनये विस्तरेणाभिहितमेतत् । दृश्यतां पृ० ३५। पृ० १४३ पं० ११. चानिष्ठ । दृश्यतां पृ० ३५ पं० २१ टि० ८, टिष्ट० २६ पं० १७ । पृ० १४४ पं० ३-४. प्राग् नासीत् बाध्यत्वाच्च । दृश्यतां पृ० १४६ पं० ७ । पृ० १४४ पं० ८. 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः।' इति मुद्रितायां कैवल्योप20 निषदि महानारायणोपनिषदि च दर्शनादस्माभिरप्ययं पाठः स्वीकृतः, तथापि "तथा च वेदेऽप्युक्तम्-न प्रजया न धनेन त्यागेनैकेनामृतत्वमानशुः ॥” इति उत्तराध्ययनसूत्रबृहद्वृत्तौ [ ४।१७, पृ० ४०१ ] दर्शनात् सर्वासु हस्तलिखितनयचक्रप्रतिषु च 'न कर्मणा प्रजायन धनेन त्यागेनैकेनामृतत्वमानसः' इति पाठोपलब्धेः नै कर्मणा न प्रजया न धनेन त्यागेनैकेनामृतत्वमानशुः' इत्यपि पाठः पुरा प्रसिद्ध आसीदिति प्रतिभाति । तथा च 'नै कर्मणा न प्रजया न धनेन त्यागेनैकेना मृतत्वमानशुः' इति प्रत्यनुसारी पाठः शुद्ध एवात्र । 25 पृ० १४४ पं० ११. पुरुष एवेदं । दृश्यतां टिपृ० ५९ पं० २। पृ० १४५ पं० १७. काक्वनुमत्या । “काकुलनिविकारः स्यात् ।।" इति अभिधानचिन्तामणौ ६।४६ । पृ० १४७ पं० २०. कारणभावादतथाता च । (°कारणभावोऽतथाता च?)। पृ० १४८ पं० २४. परान्तर्बुध्नादि । (परान्तबुध्नादि...)। दृश्यतां पृ० ९० पं० ३,१६ । १ "देवाः प्रजापतिप्राणरूपाः यज्ञेन यथोक्तेन मानसेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिमयजन्त पूजितवन्तः । तस्मात् तानि प्रसिद्धानि धर्माणि जगद्रूपविकाराणां धारकाणि प्रथमानि मुख्यान्यासन्" । इति सायणभाष्ये। २ "स्वतन्त्रः कर्ता श४५४। क्रियायां स्वातत्र्येण विवक्षितोऽर्थः कर्ता स्यात् । तत्प्रयोजको हेतुश्च ।१।४।५५। कर्तुः प्रयोजको हेतुसंज्ञः कर्तृसंज्ञश्च स्यात् । हेतुमति च ।३।१।२६। प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोणिच् स्यात् । भवन्तं प्रेरयति भावयति ।” -पा० सिद्धान्तकौ०। ३ हस्तलिखितनयचक्रप्रत्यनुसारेण 'न कर्मणा प्रजया न धनेन त्यागेनैकेनामृतत्वमानशुः' इत्यपि शुद्धः पाठः स्यादत्र । “न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुः” इति सांख्यकारिकायक्तिदीपिकायाम् [पृ० १९] उद्धृतः पाठः। ४“कायत्यर्थान्तरं काकुः पुंस्त्रीलिङ्गः, 'कौशिशमि' -[ हैमउणा० ७४९ 1 इति कुः । ककते प्रकृतार्थातिरिक्त वाञ्छतीति वा, हृदयस्थवस्तुप्रतीतेरीषद्भमिर्वा काकुः, तद्व्यापारसम्पाद्यत्वाद्वा । ध्वनेर्विकारोऽन्यथापत्तिर्ध्वनिविकारः।” इति हेमचन्द्रसूरिप्रणीतायाम् अभिधानचिन्तामणिखोपज्ञवृत्तौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662