Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 548
________________ पृ० १२६ पं० २४,३२.] टिप्पणानि । पुनर्भेदः संसर्गो वा ? इह 'राज्ञः' इत्युक्ते सर्व स्वं प्रसक्तम् , 'पुरुषः' इत्युक्ते सर्वः स्वामी प्रसक्तः । इहेदानीं 'राजपुरुषमानय' इत्युक्ते राजा पुरुषं निवर्तयत्यन्येभ्यः स्वामिभ्यः, पुरुषोऽपि राजानमन्येभ्यः स्वेभ्यः । एवमेतस्मिन्नुभयतो व्यवच्छिन्ने यदि स्वार्थ जहाति कामं जहातु, न जातुचित पुरुषमात्रस्यानयनं भविष्यति ।" इति पातञ्जलमहाभाष्ये २॥११॥ पृ० १२३ पं० २०. येन समानो...। (केन समानो ब्रह्मचारी!)। "चरणे ब्रह्मचारिणि"-पा० ६।३१८६। पृ० १२४ पं० १,७. प्रमादाधीत । 'प्रमादपाठः' [ शाबरभा० १२१८] 'प्रमतगीतः' [पातञ्जलमहाभा० १।१।। पस्पशा०] इत्यादयः शब्दप्रयोगा बहुलमुपलभ्यन्ते ग्रन्थेषु ।। पृ० १२४६०१-२. अग्निहोत्राख्यं ।..."तप्रख्यं चान्यशास्त्रम् १ " इति मीमांसादर्शनसूत्रस्य शाबरभाष्ये कुमारिलभट्टविरचिते तन्त्रवार्तिके च 'अग्निहोत्र'शब्दस्य कर्मनामधेयत्वं सिद्धान्तितम् । “अग्निहोत्रं जुहोति [ तै० सं० १।५।९।१, मै० सं० १८६] इत्यत्र 'अग्निहोत्र'शब्दस्य कर्मनामधेयत्वं तत्प्रख्यशास्त्रात् । तस्य गुणस्य प्रख्यापकस्य प्रापकस्य शास्त्रस्य विद्यमानत्वाद् 'अग्निहोत्र'शब्दः कर्मनामधेयमिति यावत् । नन्वयं गुणविधिरेव कुतो न इति चेत्, न, यदि 'अग्नौ 10 होत्रमस्सिम्' इति सप्तमीसमासमाश्रित्य होमाधारत्वेनाग्निरूपो गुणो विधेयः तदा 'यदाहवनीये जुहोति' इत्यनेनैव अग्नेः प्राप्तत्वात् तद्विधानानर्थक्यम् । 'अग्नये होत्रम्' इति चतुर्थीसमासमाश्रित्य अग्निदेवतारूपगुणोऽनेन विधीयत इति चेत्, न, तद्देवतायाः शास्त्रान्तरेण प्राप्तत्वात् । किं तच्छास्त्रान्तरमिति चेत्, 'यदग्नये च प्रजापतये च सायं जुहोति' [मै० सं० १८७] इति केचित् । अपरे तु 'अग्निज्योतिज्योतिरग्निः स्वाहा' [मै० सं० १।६।१०] इति मन्त्रवर्ण एवाग्निरूपदेवताप्रापकः।"-इति लौगाक्षिभास्करप्रणीते अर्थसंग्रहे । मीमांसान्यायप्रकाश पृ. ६.प्रभृतिग्रन्थेष्वपि चर्चितोऽयं विषयः। 15 पृ० १२४ पं० ८. दशदाडिमादिश्लोकावयववत् । “अनर्थकानि–'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः । अधरोरुकमेतत् कुमार्याः स्फैयकृतस्य पिता प्रैतिशीनः ॥' इति ।" इति पातञ्जलमहाभाष्ये १।१।११, १।२।४५ । - पृ० १२५ पं० ३-४. नापि घटादि... दृश्यतां पृ० १५२ ५०११-१२।। पृ० १२५ पं०९-१०. वाक्यभेदा| "भिन्नाविमावौँ, उभयाभिधाने वाक्यं भिद्येत ।"-शाबरभा० १।२।। "मावृत्त्या उभयविधावावृत्तिलक्षणो वाक्यभेदः ।.."एकवाक्यस्य प्रत्येकमुभयपदाथै व्यापारभेदेनोभयविधायकत्वे वाक्यभेदो भवति ।......विधेयस्योभयत्वे तद्विधायकवाक्यस्यापि व्यापारभेदेनैव तद्विधायकत्वं सम्भवति, नान्यथा।" इति लौगाक्षि भास्करप्रणीतस्य अर्थसंग्रहस्य रामेश्वरभिक्षुकृतायां कौमुद्यां व्याख्यायाम् । पृ० १२५ पं० १५. नैतद। "मेध्योऽनड्वान् विभाषित इति । नैतद् विचार्यते अनड्वान् नानडानिति । किं तर्हि ? आलब्धव्यो नालब्धव्य इति ।" इति पातञ्जलमहाभाष्ये १।१।४३। आलब्धव्यो हन्तव्य इत्यर्थो भाति । . पृ० १२५ पं० १७. स्वभावसिद्धं...। "एवं तर्हि कर्मसाधनो भविष्यति 'भाव्यते यः स भावः' इति । क्रिया चैव 25 हि भाज्यते । स्वभावसिद्धं तु द्रव्यम् ।" इति पातञ्जलमहाभाष्ये १।३।१ । दृश्यतां पृ० ३८३ पं० १२ । पृ० १२५ पं० २५, पृ० १२६ पं० १. अथ पुन: । दृश्यतां पृ० १५२ पं० १९। . पृ० १२६ पं० २४,३२. पूर्वापरीभूतं...। अत्र विस्तरार्थिभिर्वाक्यपदीयतृतीयकाण्डस्याष्टमः क्रियासमुद्देशो विलोकनीयः । दृश्यतां पृ० ३८३ पं० १३, पृ० ४०६ पं० २२ । १"भाष्ये 'अन्येभ्यः स्वामिभ्यो निवर्तयति' इत्युक्त्या स्वस्वरूपस्वामितो न निवर्तयतीत्यर्थलाभात् संसर्गो बोधितः । एतेन"भेदप्रतिपादनेऽपि संसर्गाप्रतिपादनान्यूनतेत्यपास्तम् ।" इति उक्ष्योते। २ कृशः। ३ "अपूर्वमनपर सन्तमेकत्वात् पर्वापरीभूतं पूर्वापरमिव पौर्वापर्येणावस्थितमेकमनेकासु क्रियासु आश्रितम् तदभिनिर्वृत्तिवशेनामिनियमानम आचष्टेव्रजतीति । "उपक्रमप्रभृतीति। उपक्रम आरम्भः, तस्मादारभ्य अपवर्गपर्यन्तम् , यावदन्त्या क्रियेत्यर्थः ।' उपक्रमादारभ्य यच्च व्रजितं यच्च व्रज्यते यच्च व्रजिष्यमाणं तत् सर्वमेकीकृत्य वक्तारो भवन्ति-व्रजति देवदत्त इति ।.."तस्मात् प्रसिद्धशास्त्रसमयोऽपि लौकिकप्रसिद्ध्यैव पूर्वापरीभूतं भावमाख्यातेन आचष्टे 'व्रजति, पचति' इत्युपक्रमप्रभृत्यपवर्गपर्यन्तम् । तस्मादुपपन्नमनेकक्रियाभिर्निवर्यमानो भाव आख्यातेनोच्यते । आह च-'क्रियासु बह्वीष्वभिसंश्रितो यः पूर्वापरीभूत इवैक एव । क्रियाभिनिवृत्तिवशेन सिद्ध आख्यातशब्देन तमर्थमाहुः । [बृह० १४।४] इति । 'मूर्त सत्त्वभूतं सत्त्वनामभिः' । कदाचित्तमेव भावं तथैव उपक्रमप्रभृत्यभिनिवर्त्यमानमपवर्गपर्यन्तं मूर्त सन्तं सत्त्वभूतं सत्त्वरूपिणं लिङ्गसंख्यायुक्तैः सत्त्वनामभिराचष्टे । कथम् ? व्रज्या पक्तिरिति । तत्रोक्तो विशेषः - कृदभिहितो भावो द्रव्यवद् भवति ।...... आह च -'क्रियाभिनिर्वृत्तिवशोपजातः कृदन्तशब्दाभिहितो यदा स्यात् । संख्याविभक्तिव्ययलिङ्गयुक्तो भावस्तदा द्रव्यमिवोपलक्ष्यः ॥ [ बृह० १।४] इति।” इति यास्कविरचितनिरुक्तस्य दुर्गवृत्तौ १११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662